SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [६८] 'ता पुणवसुणा चेव' सूर्योऽपि पुनर्वसुना चैव सह योगमुपागतः चरमां द्वाषष्टितमाममावास्यां परिणमयति, शेषविषये-४ ऽतिदेशमाह-पुणवसुस्स ' यथा चन्द्रस्य विषये पुनर्वसोः शेष उक्त तथा सूर्यस्यापि विषये वक्तव्यः, स चैवम्|'पुणवसुस्स बावीसं मुहुत्ता छायालीसं च बावहिभागा मुहत्तस्स सेसा' इति । ता जेणं अज्ज णक्खतेणं चंदे जोयं जोएति जंसि देसंसि से णे इमाणि अट्ठ एकूणवीसाणि मुहुत्तसताई चउबीसं च वावट्ठिभागे मुटुत्तस्स बावहिभागं च सत्तद्विधा छेत्ता बावहि धुपिणयाभागे उवायिणावेत्ता पुणरवि से चंदे अण्णेणं सरिसएणं चेवणक्खत्तेणं जोयंजोएति अण्णंसि देसंसि, ताजेणं अज्ज णक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाई सोलस अट्टतीसे मुहुत्तसताई अउणापण्णं च बावट्ठिभागे मुहत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता पण्णढि चुण्णियामागे उवायिणावेत्ता पुणरवि से णं चंदे तेणं चेव णक्खतेणं जोयं जोएति अण्णंसि देसंसि, ता जेणं अजणक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाई चउप्पण्णमुहुत्तसहस्साई णव य मुहुत्तसताई उवादिणावित्ता पुणरवि से चंदे अण्णेणं तारिसएणं जोयंजोएति तंसि देसंसि, ता जेणं अज्जणक्खत्तेणं चंदे जोयंजोएति जंसिरदेसंसि (सेणं इमाई एग लक्खं नव य सहस्से अह य मुहुत्तसए उचायिणावित्ता पुणरवि से चंदे तेण णक्खत्तेणं जोयं जोएइ तसि देसंसि )।ता जेणं अजणक्खत्तेणं सूरे जोयं जोएति जसिं देसंसि से ण इमाई तिणि छावट्ठाईराईदियसताई उवादिणावेत्ता पुणरवि से सूरिए अण्णेणं तारिसएणं चेव नक्खत्तेण जोयं जोएति तंसि देसंसि, ता जेणं अज्जनक्खत्तेणं BBSCREA%A5 दीप अनुक्रम [९५] 15456565459 % ~392~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy