SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], --------------------- प्राभृतप्राभृत [२], --------------------- मूलं [१२-१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: % A प्रत सूत्रांक [१२-१३] SACROG दीप सबबाहिरं उत्तरं अद्धमंडलसंठिर्ति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ता उकोसिया अट्ठारसमुहुत्ता राई भवति, जहण्णए दुवालसमुहुत्ते दिवसे भवति । एस णं पढमे छम्मासे एस णं पढमछम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोचं छम्मासं अयमाणे पढमंसि अहोरत्तंसि उत्तराते अंतरभागाते| तस्सादिपदेसाते चाहिराणंतरं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ता जया णं सूरिए 4 बाहिराणंतरं दाहिणअद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राई भवति दोहि एगडिभागमुहुरोहिं अणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोचंसि अहोरत्तंसि दाहिणाते अंतराए भागाते तस्सादिपदेसाए पाहिरंतरं तचं उत्तरं अद्धमंडलसं-18 ठिति उवसंकमित्ता चारं चरति, ता जया णं मूरिए बाहिरं तचं उत्तरं अहमंडलसंठिति उवसंकमित्ता चार चरति तदा णं अट्ठारसमुहुसा राई भवति चाहिं एगट्ठिभागमुहुत्तेहिं अधिया, एवं खलु एतेणं उवाएणं पविसमाणे सूरिए तदाणंतराउ तदाणंतरं तंसि २ देसंसि तं तं अद्धमंडलसंठिति संकममाणे २ उत्तराए अंतराभागाते तस्सादिपदेसाए सबभंतरं दाहिणं अद्धमंडलसंठिर्ति उवसंकमित्ता चारं चरति, ता जया गं सरिए सवन्भंतरं दाहिणं अन्डमंडलहिति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवति, एस णं दोचे छम्मासे, एस ण दोचस्स छमासस्स पनवसाणे, एस गं आदिचे संवच्छरे, एस णं आदिचसंवच्छरस्स पज्जवसाणे (सूत्रं १२)ता कहं ते अनुक्रम 5%56456-23554 [२२-२३] ~ 38~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy