SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [१] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [६७]] दीप ष्टिधा छित्त्वा तस्य सत्का एकत्रिशर्णिका भागाः शेषाः, तथाहि-स एव ध्रुवराशिर्धियते ६।५।१ धृत्वा च द्वितीयस्याः पौर्णमास्याः सम्प्रति चिन्तेति द्वाभ्यां गुण्यते जातं द्वात्रिंशं शतं मुहूर्तानामेकस्य च मुहूर्तस्य दश द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य द्वौ सप्तपष्टिभागौ १३२ । १०।२। तत एतस्मात् पुष्यशोधनकमेकोनविंशतिर्मुहत्तो, एकस्य च मुहूर्तस्य त्रिचत्वारिंशत् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत् सप्तषष्टिभागाः १९ । ४३ । ३३ । इत्येवंपरिमाणं पूर्वरीत्या शोध्यते, स्थितं पश्चाद् द्वादशोत्तरं शतं मुहूर्तानामेकस्य च मुहूर्चस्याष्टाविंशतिषिष्टिभागा एकस्य च द्वापष्टिभागस्य षट्त्रिंशत् सप्तषष्टिभागाः ११२ । २८ । ३६ । ततः पश्चदशभिर्मुहूत्तैरश्लेषा त्रिंशता मघा त्रिंशता पूर्वफाल्गुनी शुद्धा, स्थिताः पश्चान्मुहूर्ताः सप्तत्रिंशपछेषं तथैव, तत आगतं सूर्येण युक्तमुत्तरफाल्गुनीनक्षत्र सप्तसु मुहूर्तेषु एकस्य च मुहूर्तस्य त्रयविंशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य एकत्रिंशति सप्तषष्टिभागेषु शेषेषु। द्वितीयां पौर्णमासी परिसमापयति, अधुना तृतीयपौर्णमासीविषयं चन्द्रनक्षत्रयोगं पृच्छति-ता एएसि 'मित्यादि, सुगर्म, भगवानाह–'अस्सिणीहि इत्यादि, अश्विनीनक्षत्रं त्रितारमिति तदपेक्षया बहुवचनं, तदानीं 'च-तृतीयपोर्णमासीपरिसमाप्तिवेलायां अश्विनीनक्षत्रस्य एकविंशतिर्मुहूर्त्ता एकस्य च मुहूर्तस्य नव द्वापष्टिभागा एकं च द्वापष्टिभार्ग सप्तपष्टिधा छित्त्वा तस्य सत्काविषष्टिवर्णिकाभागाः शेषाः, तथाहि स एव धुवराशिः ६० ।५।१तृतीयपौर्णमासी| अचिन्त्यमाना वर्त्तत इति विभिर्गुण्यते, जातमष्टानवत्यधिकं शतं मुहर्तानामेकस्य च मुहर्तस्य पञ्चदश द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य त्रयः सप्तपष्टिभागाः १९८ । १५। ३तत 'उगुण8 पोट्टवया' इति वचनात् एकोनषष्ठ्यधिकेन मुह अनुक्रम [९४] ~380~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy