SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [ ६७ ] दीप अनुक्रम [९४] “सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः) प्राभृतप्राभृत [२२], मूलं [ ६७ ] आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित. सूर्यप्रज्ञ ॥ १८५ ॥ तीसं च बायद्विभागा मुहुत्तस्स बावट्टिभागं च सप्तद्विधा छत्ता दुबत्तीसं चुण्णिया भागा सेसा, ता. एएसि ११० प्राभृते विवृत्तिः ४ णं पंच संवच्छरणं दोघं पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति १, ता उत्तराहिं पोडवताहिं, उत्त- ४२२ प्राभृत( मल०) राणं पोहचताणं सत्तावीसं मुहुत्ता चोदस य बावद्विभागे मुहुत्तस्स वावद्विभागं च सत्तद्विधा छत्ता बावट्टि चुष्णिया भागा सेसा, तं समयं च णं सुरे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं फग्गुणीहिं उत्तराफग्गुजीणं सत्त मुहुत्ता तेत्तीसं च वाषद्विभागा मुहुत्तस्स बावट्टिभागं च सत्तद्विधा छेत्ता एकवीसं चुण्णिया भागा सेसा, ता एतेसि णं पंच संघच्छराणं तवं पुष्णिमासिणीं चंदे केणं णक्खत्तेणं जोएति ?, ता अस्सिणीहिं अस्मिणीणं एकवीस मुहुत्ता णव य एगट्टिभागां मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता तेवट्ठि चुण्णिया भागा सेसा, तं समयं च णं सूरे केण णक्खतेणं जोएति ?, ता चित्ताहिं, चित्ताणं एको मुद्दत्तो अट्ठावीसं बाबा भागा मुत्तस्स बावट्टिभागं च सत्तट्टिया छेत्ता तीसं चुण्णिघा भागा सेसा, ता एतेसि णं पंचह संवच्छरणं दुबालसमं पुष्णिमासिणिं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं च आसाढाणं छवीसं मुहुत्ता छदुवीसं च वावट्टिभागा मुहुत्तस्स बाबट्ठि भागं च सत्तद्विधा छत्ता चपण्णं चुण्णिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति : ता उत्तराहिं आसाढाहिं, उत्तराणं च आसाढाणं छदुडीसं च यावहिं भागा मुहुत्तस्स बावट्टिभागं च सत्तद्विधा छेत्ता चडवण्णं चुणिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता पुणवसुणा पुणवसुस्स सोलस मुहुत्ता अट्ठ य बावट्टि For Parts Only ~ 375~ प्राभृते पूर्णिमामा वास्याः सू ६७ ॥१८५॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy