SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [ ५९ ] दीप अनुक्रम [८६] “सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः) प्राभृतप्राभृत [२१], मूलं [ ५९ ] प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः रकादीन्यपि वक्ष्यमाणानि भावनीयानि अत्रैवोपसंहारमाह-'एगे एवमाहंसु, एके पुनरेवमाहुः - अनुराधादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि प्रज्ञतानि, अत्राप्युपसंहारः- एगे एवमाहंसु, एवं शेषाण्यभ्युपसंहारवाक्यानि योजनीयानि, एके पुनरेवमाहुः- धनिष्ठादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि, एके पुनरेवमाहुः- अश्विन्यादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि प्रज्ञप्तानि, एके पुनरेवमाहुर्भरण्यादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि, सम्प्रत्येतेषामेव पञ्चानामपि मतानां भावनिकामाह 'तत्थ जे ते एवमाहंस' इत्यादि सुगमं, भगवान् स्वमतमाह - 'वयं पुण' इत्यादि पाठसिंद्धम् । इति श्रीमलयगिरि विरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य एकविंशतितमं प्राभृतप्राभूतं समाप्तम् ॥ तदेवमुक्तं दशमस्य प्राभृतस्य एकविंशतितमं प्राभृतप्राभृतं सम्प्रति द्वाविंशतितममारभ्यते, तस्य चायमर्थाधिकारो यथा 'नक्षत्राणां विचयो वक्तव्यः' ततस्तद्विषयं प्रश्नसूत्रमाह 'ता कहं ते णक्खत्तविजये आहितेति वदेज्जा ?, ता अयण्णं जंबुद्दीवे २ जाब परिक्खेवेणं, ता जंबुद्दीये गं दीवे दो चंदा पभासेंसु वा पभाति वा पभासिस्संति वा दो सूरिया तर्विसु वा तवेति वा तविस्संति वा, छप्पण्णं णक्खत्ता जोषं जोपसु वा ३, तंजहा- दो अभीयी दो सबणा दो घणिट्ठा दो सतभिसया दो पुद्दापोहवता दो उत्तरापोढबता दो रेवती दो अस्सिणी दो भरणी दो कन्तिया दो रोहिणी दो संठाणा दो अदा हो पुण्वसू दो पुस्सा दो अस्सेसाओ दो महा दो पुवाफग्गुणी दो उत्तर फग्गुणी दो हत्था दो चित्ता दो साई अणुराधा दो जेठ्ठा दो मूला दो पुच्छासाढा दो उत्तरासाढा, ता एएसि णं छप्पण्णाए नक्खन्ताणं अस्थि णक्वता Education Internation For Parts Only अथ दशमे प्राभृते प्राभृतप्राभृतं २१ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं- २२ आरभ्यते ~354~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy