SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [१], -------------------- मूलं [११] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [११] दीप सूर्यप्रज्ञ- दिवसरात्रिविषयमुहूत्तैकषष्टिभागद्वयहानिवृद्धिरूपेण निष्कामन् मण्डलपरिभ्रमणगत्या शनैः शनैर्दक्षिणाभिमुखं गच्छन् । प्तिवृत्तिः सूर्यः, 'तयाणंतरा इति तस्माद्विवक्षितादनन्तरान्मण्डलात् 'तयाणंतर मिति तद्विवक्षितमनन्तरं मण्डलं सङ्क्रामन् २ मातएककस्मिन् मण्डले मुहर्तस्य द्वौ द्वायेकषष्टिभागौ दिवसक्षेत्रस्य 'निर्वेष्टयन २'हापयन २ रजनिक्षेत्रस्य प्रतिमण्डल द्वी दी। प्राभूत ॥१४॥ मुहूर्तस्यैकषष्टिभागौ अभिवर्द्धयन् २ ज्यशीत्यधिकशततमे अहोरात्रे प्रथमषण्मासपर्यवसानभूते सर्ववाद्यं मण्डलमुपसङ्कम्य चार चरति 'ता'इति ततो यदा तस्मिन् काले अहोरात्ररूपे णमिति प्रागिव सूर्यः सर्वाभ्यन्तरान्मण्डलान्मण्डलपरिच-४ | मणगत्या शनैः शनैः निष्कम्य सर्वबाह्यं मण्डलमुपसङ्कम्य चार चरति तदा सर्वाभ्यन्तरमण्डलं 'प्रणिधाय'मर्यादीकृत्य द्वितीयान्मण्डलादारभ्येत्यर्थः, एकेन व्यशीत्यधिकेन रात्रिन्दिवशतेन त्रीणि 'षट्पष्टानि' षट्पट्याधिकानि मुहूर्त्तकपष्टिभागशतानि दिवसक्षेत्रस्य निर्वेष्ट्य'हापयित्वा रजनिक्षेत्रस्य तान्येव त्रीणि मुहूत्र्तकषष्टिभागशतानि पट्पट्याधिकानि अभिवर्स चार चरति, तदा णमिति पूर्ववत्, उत्तमकाष्ठाप्राप्ता-परमप्रकर्षमाप्ता उत्कर्पिका-तस्कृष्टा अष्टादशमुहर्ताअष्टादशमुहर्त्तप्रमाणा रात्रिर्भवति, जघन्यश्च द्वादशमुहर्तप्रमाणो दिवसः, एषा प्रथमा षण्मासी, यदिवा एतत् प्रथम षण्मासं, सूत्रे च पुंस्त्वनिर्देश आर्षत्वात् , एष व्यशीत्यधिकशततमोऽहोरात्रः प्रथमस्य षण्मासस्य पर्यवसानं । 'से पविसमाणे इत्यादि, 'स'सूर्यः सर्ववाद्यान्मण्डलादभ्यन्तरं प्रविशन द्वितीयं षण्मासमाददाना-प्रतिपद्यमानो द्वितीयस्य ॥१४॥ पण्मासस्य प्रथमे अहोरात्रे सर्वबाह्यान्मण्डलादर्वागनन्तरं द्वितीय मण्डलमुपसङ्काम्य चारं चरति 'ता'इति तत्र यदा सूर्यो| मावाद्यात्-सर्वबाह्यान्मण्डलादर्वातनं द्वितीय मण्डलमुपसङ्कम्य चार चरति तदा द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामूना अष्टा अनुक्रम [२१] ~33~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy