________________
आगम
(१६)
“सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
FACES
[१६]
दीप
गस्य नवस्वेकत्रिंशदूभागेषु गतेषु समाप्त, द्वितीय पर्व तृतीयेऽयने चतुर्थे मण्डले चतुर्थस्य मण्डलस्य अष्टसु सप्तषष्टिभागेषु। एकस्य च सप्तषष्टिभागस्य एकत्रिंशद्भागेषु अष्टादशसु, तृतीयं पर्व चतुर्थेऽयने पञ्चमे मण्डले पश्चसस्य मण्डलस्य द्वादशसु सप्तपष्टिभागेषु एकस्य च सप्तषष्टिभागस्य सप्तविंशतौ एकत्रिंशद्भागेषु, चतुर्थं पर्व पञ्चमेऽयने षष्ठे मण्डले षष्ठस्य मण्डलस्य सप्तदशसु सप्तपष्टिभागेषु एकस्य च सप्तपष्टिभागस्य पञ्चस्वेकत्रिंशदागेषु, पञ्चमं पर्व षष्ठेऽयने सप्तमे मण्डले सप्तमस्य मण्डलस्य एकविंशती सप्तषष्टिभागेषु एकस्य च सप्तपष्टिभागस्य चतुर्दशस्वेकत्रिंशद्भागेषु,षष्ठं पर्व सप्तमेऽयनेऽष्टमे मण्डलेऽष्टमस्य मण्डलस्य पञ्चविंशती सप्तपष्टिभागेषु एकस्य च सप्तपष्टिभागस्य त्रयोविंशतावेकत्रिंशदागेषु, सप्तमं पर्व अष्टमेऽयने नवमे मण्डले नवमस्य मण्डलस्य त्रिंशति सप्तषष्टिभागेष्वेकस्य च सप्तपष्टिभागस्य एकस्मिन्नेकत्रिंशद्भागे अष्टम पर्व नवमेऽयने दशमे मण्डले दशमस्य मण्डलस्य चतुखिंशति सप्तपष्टिभागेष्वेकस्य च सप्तपष्टिभागस्य दशस्वेकत्रिंशद्भागेषु, नवमं पर्व दशमेऽयने एकादशे मण्डले एकादशस्य मण्डलस्याष्टात्रिंशति सप्तपष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य एकोनविंशतावेकत्रिंशभागेषु, दशमं पर्व एकादशेऽयने द्वादशे मण्डले द्वादशस्य च मण्डलस्य द्वाचत्वारिंशत्ति सप्तपष्टिभागेषु एकस्य च सप्त| षष्टिभागस्याष्टाविंशती एकत्रिंशद्भागेषु, एकादशं पर्व द्वादशेऽयने त्रयोदशे मण्डले प्रयोदशस्य मण्डलस्य सप्तचत्वारिंशति द्वापष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य षट्सु एकत्रिंशद्भागेषु, द्वादर्श पर्व चतुर्दशेऽयने प्रथमे मण्डले प्रथमस्य मण्डलस्याष्टात्रिंशति सप्तपष्टिभागेष्वेकस्य च सप्तपष्टिभागस्य पञ्चदशस्वेकत्रिंशद्भागेषु, त्रयोदर्श पर्व पञ्चदशेऽयने द्वितीये मण्डले द्वितीयस्य मण्डलस्य द्वाचत्वारिंशति सप्तपष्टिभागेष्वेकस्य च सप्तपष्टिभागस्य चतुर्विशती एकत्रिंशद्भागेषु, चतु-1
अनुक्रम [७७]
8-19
CRICA
~320~