________________
आगम
(१६)
“सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [१८], -------------------- मूलं [१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[१२]
दीप अनुक्रम [७१]
युगे पश्चारान् परति, एवं शेषनक्षत्रेष्यपि भावना भावनीया ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रशप्तिटीकायां दशमस्य प्राभृतस्य अष्टादशं प्राभृतप्राभृतं समाप्तम् ॥ ____तदेवमुक्त दशमस्य प्राभृतस्याष्टादशं प्राभृतप्राभृतं, साम्प्रतमेकोनविंशतितममारभ्यते, तस्य चायमर्थाधिकार:'मासप्ररूपणा करीब्येति, ततस्त द्विषयं प्रश्नसूत्रमाह| ता कहं ते मासा आहिताति वदेजा ?, ता एगमेगस्स णं संवच्छस्स बारस मासा पण्णता, तेसिं च दुबिहा नामघेजा पण्णत्ता, सं०-लोइया लोउत्तरिया य, तत्थ लोइया णामा सावणे भहवते आसोए जाव आसाढे, लोउत्तरियाणामा-अभिणंदे सुपइडेय, विजये पीतिवद्धणे। सेजसे य सिवे यावि, सिसिरेवि य हेमवं ॥१॥ नवमे वसंतमासे, दसमे कुसुमसंभवे । एकादसमे णिदाहो, वणविरोही य बारसे ॥२॥(सूत्रं ५३) दसमस्स पाइडस्स एगूणवीशतितम पाहुडपाहुई समतं ॥
'ता कहं ते इत्यादि, पूर्ववत्, कथं ?-केन प्रकारेण कया नानां परिपाट्या इत्यर्थः भगवन् ! त्वया मासानां नामधेयानि आख्यातानीति वदेत् , भगवानाह-'एगमेगस्स ण'मित्यादि, ता इति पूर्ववत्, एकैकस्य संवत्सरस्य द्वादश मासाः प्रज्ञष्ठाः, तेषां च द्वादशानामपि मासानां नामधेयानि द्विविधानि प्रज्ञप्तानि-लौकिकानि लोकोत्तराणि च, तत्र
लोके प्रसिद्धानि लौकिकानि, लोकादुत्तराणि यानि न लोके प्रसिद्धानि किन्तु प्रवचन एव तानि लोकोत्तराणि, तत्र जालौकिकलोकोत्तराणां मध्ये लौकिकानि नामान्यमूनि, तद्यथा-'श्रावणो भाद्रपद' इत्यादि, लोकोत्तराणि नामान्यमूनि ।
अथ दशमे प्राभृते प्राभृतप्राभृतं- १८ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं- १९ आरभ्यते
~310~