________________
आगम
(१६)
प्रत
सूत्रांक
[ ४७ ]
+
||2-3||
दीप अनुक्रम [५७-६०]
“सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः)
प्राभृत [१०],
मुनि दीपरत्नसागरेण संकलित.
प्राभृतप्राभृत [१३], मूलं [ ४७ ] + गाथा: (१-३) आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
सूर्यप्रज्ञ- तदेवमुक्तं दशमस्य प्राभृतस्य द्वादशं प्राभृतप्राभृतं सम्प्रति त्रयोदशमारभ्यते, तस्य चायमर्थाधिकारः — 'मुहूर्त्तानां प्तिवृति: ५ नामधेयानि वक्तव्यानि ततस्तद्विषयं प्रश्नसूत्रमाह
( मल० )
॥१४६॥
Education Internation
ताक ताणं नामधेजा आहिताति वदेज्जा १, ता एगमेगस्स णं अहोरत्तस्स तीस मुहुप्ता तं०- ६ "रोदे सेते मित्ते, वायु सुगीए (पी) त अभिचंदे । महिंद बलवं बंभो, बहुसच्चे चेव ईसाणे ॥ १ ॥ तट्टे य भावियप्पा वेसमणे वरुणे य आणंदे। विजएं (य) वीससेणे पयावई चेव उवसमेय ॥ २ ॥ गंधव अग्गिवेसे सयरिसहे आयवं च अममे य । अणवं च भोग रिसहे सबट्टे रक्खसे चेव ॥ ३ ॥ ( सूत्रं ४७ ) दसमस्स पाहुडस्स तेरसमं पाहुडपाहुडं समत्तं ॥
'ता कहते मुत्ताण' मित्यादि, ता इति पूर्ववत् कथं ?-केन प्रकारेण भगवन् ! त्वया मुहूर्त्तानां नामधेयानि - नामान्येव नामधेयानि, 'नामरूपभागाद्धेय' इति स्वार्थे धेयप्रत्ययः, आख्यातानीति वदेत्, भगवानाह - 'ता एगमेग|स्स णमित्यादि, ता इति पूर्ववत, एकैकस्याहोरात्रस्य त्रिंशन्मुहूर्त्ता वक्ष्यमाणनामधेययुक्ता इति शेषः, तान्येव नामधे - यान्याह - 'तंजहा- रोहे' त्यादि गाथात्रयं तत्र प्रथमो मुहूर्त्तो रुद्रो द्वितीयः श्रेयान् तृतीयो मित्रश्चतुर्थो वायुः पञ्चमः सुपीतः षष्ठोऽभिचन्द्रः समः ' माहेन्द्रोऽष्टमः बलवान् नवमः ब्रह्मा दशमः बहुसत्यः एकादश ईशानो द्वादशः त्वष्टा त्रयोदशः भावितात्मा चतुर्द्दशः वैश्रमणः पञ्चदशः वारुणः षोडशः आनन्दः सप्तदशो विजयः अष्टादशो विश्वसेनः एकोनविंशतितमः प्राजापत्यः विंशतितमः उपशमः एकविंशतितमो गन्धर्वः द्वाविंशतितमोऽग्निवेश्यः त्रयोविंशतितमः
For Parta Use Only
अथ दशमे प्राभृते प्राभृतप्राभृतं- १२ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं- १३ आरभ्यते
~ 297~
१० प्राभूते
१३ प्राभूतप्राभूते मुहूर्त्तना
मानि
सू ४७
॥१४६॥
or