SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [११], --------------------- मूलं [४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक सूर्यप्रश-18 शतेन पञ्चदशं चन्द्रमण्डलं, तच्च पश्चदर्श चन्द्रमण्डलं सर्वान्तिमात्सूर्यमण्डलादगभ्यन्तरं प्रविष्टमष्टावेकपष्टिभागान , २.प्राभृते प्तिवृत्तिःशेषा अष्टाचत्वारिंशदेकषष्टिभागाःसूर्यमण्डसम्मिश्राः, तदेवमेतान्येकादशादीनि पश्चदशपर्यन्तानि पञ्च चन्द्रमण्डलानि सूर्य-१२प्राभूत(मल०) मण्डलसम्मिश्राणि भवन्ति, चतुर्यु च परमेषु चन्द्रमण्डलान्तरेषु द्वादश द्वादश सूर्यमार्गाः, एवं तु यदन्यत्र चन्द्रमण्ड-16 लान्तरेषु सूर्यमार्गप्रतिपादनमकारि यथा-'चंदंतरेसु अहसु अभितर बाहिरेसु सूरस्स । चारस बारस मग्गा छसु तेरस नक्षत्रदेवाः ॥१४५॥ तेरस भवति ॥१॥ तदपि संवादि द्रष्टव्यम् ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्या cासू४६ एकादशं प्राभूतपाभृतं समाप्तम् ॥ [४५] दीप अनुक्रम [१५] तदेवमुक्तं दशमस्य प्राभूतस्य एकादशं प्राभृतमाभृतं, सम्पति द्वादशमारभ्यते, तस्य चायमर्थाधिकारः-देवतानाम-18 ध्ययनानि वक्तव्यानि ततस्तद्विषयं प्रश्नसूत्रमाह । ता कहं ते देवताणं अज्झयणा आहिताति वदेजा , ता एएणं अट्ठावीसाए नक्खत्ताणं अभिई णक्खत्ते हाकिंदेवताए पण्णते ?, भदेवयाए पं०. सवणे णक्खसे किंदेवयाए पन्नते, ता विण्डदेवयाए पण्णते, घणिट्ठाणक्खसे किंदेवताए पं०१, ता वसुदेवयाए पण्णते, सयभिसयानक्खत्ते किंदेवयाए पण्णत्ते , ता वरू णदेवयाए पपणत्ते, (पुचपोह अजदे)उत्तरापोहचयानक्खत्ते किंदेवयाए पण्णत्तो,ता अहिवहिदेवताए पण्णसे, दाएवं सबेवि पुच्छिजंति, रैवती पुस्सदेवतरस्सिणी अस्सदेवताभरणी जमदेवता कत्तिया अग्गिदेवतारोहिणी १४५॥ अथ दशमे प्राभृते प्राभृतप्राभृतं- ११ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं- १२ आरभ्यते ~ 295~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy