________________
आगम
(१६)
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], ------------------- मूलं [३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[३९]
दीप
सूर्यप्रज्ञ-18 यन्ति, तद्यथा-मघा पूर्वफाल्गुनी उत्तरफाल्गुनी च, तत्र प्रथमां प्रोष्ठपदीममावास्यामुत्तरफाल्गुनीनक्षत्रं चतुर्घ मुहूर्तेषु ४१० प्राभृते तिवृत्तिः एकस्य च मुहूर्तस्य षड्विंशती द्वापष्टिभागेवेकस्य च द्वापष्टिभागस्य द्वयोः सप्तपष्टिभागयोः ४ । २६ । २ अतिक्रान्तयोः,
प्राभृत मल०)
द्वितीयां प्रोष्ठपदीममावास्यां पूर्वफाल्गुनीनक्षत्रं सप्तसु मुहूर्तेष्वेकस्य च मुहूर्तस्य एकषष्टौ द्वापष्टिभागेष्वेकस्य च द्वापष्टि- मामृत. ॥१२३॥
कुलोपकुला भागस्य पञ्चदशसु सप्तपष्टिभागेषु गतेषु ७ । ६१ । १५ । तृतीयां प्रोष्ठपदीममावास्यां मघानक्षत्रमेकादशसु मुहूर्तेष्वेकस्य
|धि सू ३९ च मुहूर्तस्य चतुर्विंशति द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टाविंशती सप्तपष्टिभागेषु गतेषु ११ ॥ ३४॥ २८, चतुर्थी प्रोष्ठपदीममावास्यां पूर्वफाल्गुनीनक्षत्रमेकविंशती मुहूर्तेष्वेकस्य च मुहूर्तस्य द्वादशसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य द्विचत्वारिंशति सप्तषष्टिभागेषु गतेषु २१ । १२।४२ । पञ्चमी प्रोष्ठपदीममावास्यां मघानक्षत्रं चतुर्विशती मुहूर्तेष्वेकस्य च मुहर्तस्य सप्तचत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य पञ्चपञ्चाशति सप्तषष्टिभागेष्वतिक्रान्तेषु २४ । ४७।५५। परिसमापयति, 'आसोई दोपणी'त्यादि, अत्राप्येवं पाठ:-'ता आसोइण्णं अमावासं कइ नक्खत्ता जोएंति', ता दोणि नक्खत्ता जोएंति, तंजहा-हस्थो चित्ता य' एतदपि व्यवहारतो, निश्चयतः पुनराश्वयुजीममावास्यां त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-उत्तरफाल्गुनी हस्तः चित्रा च, तन्त्र प्रथमामाश्वयुजीममावास्या हस्तनक्षत्रं पञ्चविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य एकत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिषु सप्तपष्टिभागेषु २५।३१।३ गतेषु, ॥१२॥
द्वितीयामाश्वयुजीममावास्यामुत्तरफाल्गुनीनक्षत्रं चतुश्चत्वारिंशति मुहर्तेषु एकस्य च मुहूर्तस्य चतुएं द्वाषष्टिभागेषु एकस्य &च द्वापष्टिभागस्य षोडशसु सप्तपष्टिभागेषु ४४।४।१६ गतेषु, तृतीयामाश्वयुजीममावास्यां उत्तरफाल्गुनीनक्षत्रं सप्तद-1
अनुक्रम
[४९]
~ 251~