SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [३९] दीप अनुक्रम [४९] सूर्यप्रज्ञ शिवृत्तिः ( मल० ) ॥१२२॥ सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:) प्राभृतप्राभृत [६], मूलं [ ३९ ] प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः रुत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि स्थितानि पश्चान्मुहूर्त्तानां चत्वारि शतानि पोडशोत्तराणि एकस्य च मुहूर्त्तस्य एकोनविंशतिर्द्धापष्टिभागा एकस्य च द्वाषष्टिभागस्य सत्कास्त्रयोदश सप्तषष्टिभागाः । ४१६ । ई । है । तत एतस्मात् त्रीणि शतानि नवनवत्यधिकानि मुहूर्तानामेकस्य च मुहर्त्तस्य चतुर्विंशतिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षटू- ५ षष्टिः सप्तषष्टिभागाः ३९९ इति शोधनीयं तत्र षोडशोत्तरेभ्यश्चतुःशतेभ्यः त्रीणि शतानि नवनवत्यधिकानि शुद्धानि, स्थिताः पश्चात् सप्तदश मुहूर्त्ताः तेभ्यः एकं मुहूर्त्त गृहीत्वा तस्य द्वाषष्टिर्भागाः क्रियन्ते, कृत्वा च द्वाषष्टिभागराशौ प्रक्षिप्यन्ते, जांता एकाशीतिः, तस्याश्चतुर्विंशतिः शुद्धाः स्थिताः पश्चात् सप्तपञ्चाशत्, तस्या रूपमेकमादाय सप्त- ५ पष्टिर्भागाः क्रियन्ते, तेभ्यः षट्षष्टिः शुद्धाः, पश्चादेकोऽवतिष्ठते, स सप्तषष्टिभागराशी प्रक्षिप्यते, जाताश्चतुर्दश सप्तषष्टिभागाः आगतं पुण्यनक्षत्रं षोडशसु मुहूर्तेष्वेकस्य च मुहूर्त्तस्य षट्पञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुर्दशसु सप्तषष्टिभागेष्वतिक्रान्तेषु द्वितीयां श्राविष्ठीममावास्यां परिसमापयति, यदा तु तृतीया श्राविष्ठ्य मावास्या चिन्त्यते | सा युगादित आरभ्य पञ्चविंशतितमेति स ध्रुवराशिः ६६ । ६२ । ६ । पञ्चविंशत्या गुण्यते, जातानि षोडश शतानि पञ्चाशदधिकानि मुहूर्त्तानां १६५० एकस्य च मुहूर्त्तस्य पञ्चविंशं द्वाषष्टिभागशतं । । एकस्य द्वाषष्टिभागस्य पञ्चविंशतिः सप्तषष्टिभागाः ३ । तत्र चतुर्भिर्द्विचत्वारिंशदधिकैर्मुहूर्त्त शतैरेकस्यप मुहूर्त्तस्य पट्चत्वारिंशता द्वाषष्टिभागैः प्रथममुतराषाढा पर्यन्तं शोधनकं शुद्धं स्थितानि पश्चान्मुहूर्त्तानां द्वादश शतान्यष्टोत्तराणि १२०८ द्वाषष्टिभागाश्च मुहूर्त्तस्य एकोनाशीतिः ७१ एकस्य च द्वाषष्टिभागस्य पञ्चविंशतिः सप्तषष्टिभागाः २५, ततोऽष्टभिः शतैरे कोनविंशत्यधिकैः ८१९ Education Internationa For Pernal Use On ~ 249~ १० प्राभूते ६ प्राभृतप्राभृर्त कुलोपकुला ४ धि सू ३९ ॥ १२२ ॥ waryra
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy