SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [३९] दीप अनुक्रम [४९] प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित.. सूर्यप्रज्ञसिवृत्तिः ( मल० ) ॥१२०॥ सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:) - Education international प्राभृतप्राभृत [६] मूलं [३९] . आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः बता पुष्णिमा जुत्ताति वत्तवं सिया, ता आसोहं णं पुण्णमासिणं किं कुलं जोएति उबकुलं जोएति कुलोवकुलं जोति, णो लभति कुलोबकुलं, कुलं जोएमाणे अस्सिणीणक्खत्ते जोएति, उबकुलं जोएमाणे | रेवतीणक्खत्ते जोएति, आसोई णं पुष्णिमं च कुलं वा जोएति उवकुलं वा जोएति, कुलेण वा जुत्ता उबकुलेण वा जुत्ता अस्सादिणं पुण्णमा जुत्तति वत्तवं सिया, एवं णेतवाउ, पोस पुण्णिमं जेट्ठामूलं पुण्णमं च कुलोबकुलंपि जोएति, अवसेसासु णत्थि कुलोवकुलं, ता साचिट्ठि णं अमावासं कति णक्खत्ता जोएंति है, है दुन्नि नक्खत्ता जोएंति, तं०-अस्सेसा य महा य, एवं एतेणं अभिलावेणं णेतवं, पोहवतं दो णक्खन्ता जोएंति, तं०-पुवा फग्गुणी उत्तराफग्गुणी, अस्सोई हत्थो चित्ता य, कत्तियं साती विसाहा य, मग्गसिरं अणुराधा जेट्ठामूलो, पोसिं पुष्वासाडा उत्तरासाढा, माहिं अभीपी सवणो घणिठ्ठा, फग्गुणीं सतभिसया पुवपोडवता उत्तरापोहवता, चेतिं रेवती अस्सिणी, विसाहिं भरणी कत्तिया य, जेट्ठामूलं रोहिणी मगसिरं च, ता आसादि णं अमावासिं कति णक्खत्ता जोति ?, ता तिरिण णक्खत्ता जोएंति, सं०-, अद्दा पुणन्वसू पुस्सो, ता साविर्द्धि णं अमावासं किं कुलं जोएति उवकुलं वा जोएति कुलोवकुलं वा जोए ?, कुलं वा जोएइ उबकुलं वा जोएइ नो लब्भइ कुलोवकुलं, कुलं जोएमाणे महाणक्खत्ते जोएति, उबकुलं वा जोएमाणे असिलेसा जोएइ, कुलेण वा जुसा उचकुलेण वा जुत्ता' साविट्ठी अमावासा जुत्ताति वत्तवं सिया ?, एवं णेतचं, णवरं मग्गसिस ए माहीए आसाढीए य अमावासाः कुलोव कुलंपि जोएति, सेसेसु णत्थि (सू० ३९) । दसमस्स पाहुडस्स बद्धं पाहुडपातुकं समन्तं ॥ For Parts Use One ~ 245~ १० प्राभृते ६ प्राभृतप्राभृतं कुलोपकुला धि सू ३९ ॥१२०॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy