________________
आगम
(१६)
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
+
सूत्रांक [३८]
A
दीप अनुक्रम [४८]
एकस्य च द्वापष्टिभागस्य सप्तदशसु सप्तपष्टिभागेषु शेषेषु, पञ्चमी चैत्री पौर्णमासी हस्तनक्षत्रं चतुर्विशती मुहूर्तेष्वेकस्य च मुहर्सस्य विंशती द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य चतुर्यु सप्तपष्टिभागेषु शेषेषु परिणमयति । 'ता वइसाहिझमित्यादि, ता इति पूर्ववत् , वैशाखी णमिति वाक्यालङ्कारे पौर्णमासी कति नक्षत्राणि युञ्जन्ति ,भगवानाह-ता दोग्णीत्यादि, ता इति प्राग्वत्, द्वे नक्षत्रे युकः, तद्यथा-स्वातिः विशाखा च, चशब्दादनुराधा च, इदं हि अनुराधानक्षत्र विशाखातः परं, विशाखा चास्यां पौर्णमास्यां प्रधाना, ततः परस्यामेव पौर्णमास्यां तत्साक्षादुपात्तं नेहेति, तत्र प्रथमां वैशाखी पौर्णमासीं विशाखानक्षत्रमष्टसु मुहूर्तेषु एकस्य च मुहूर्तस्य षट्त्रिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य षट्पश्चाशति
सप्तपष्टिभागेषु शेषेषु, द्वितीयां वैशाखी पौर्णमासी विशाखानक्षत्रं पञ्चविंशती मुहुनेषु एकस्य च मुहुर्तस्यैकस्मिन् द्वापष्टि-14 &भागे एकस्य च द्वापष्टिभागस्य त्रिचत्वारिंशति सप्तपष्टिभागेषु शेषेषु, तृतीयां वैशाखी पौर्णमासी अनुराधानक्षत्रं पञ्चविंद
शतौ मुहत्तेष्वेकस्य च मुहूर्तस्य त्रयोविंशती द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्यैकोनत्रिंशति सप्तषष्टिभामेषु शेषेषु, चतुर्थी वैशाखी पौर्णमासी विशाखानक्षत्रमेकविंशती मुहूर्तेषु एकस्य च मुहर्तस्य पश्चाशति द्वापष्टिभागेषु एकस्य च द्वाप-18 |ष्टिभागस्य षोडशसु सप्तपष्टिभागेषु शेषेषु, पञ्चमी वैशाखी पौर्णमासी स्वातिनक्षत्रं त्रिषु मुहूर्तेषु एकस्य च मुहर्त्तस्य पश्चदशसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य त्रिषु सप्तपष्टिभागेषु शेषेषु परिणमयति । 'ता जेट्टामूलिंण'मित्यादि, ता इति पूर्ववत, ज्येष्ठामौली णमिति वाक्यभूषणे पौर्णमासी कति नक्षत्राणि युञ्जन्ति , भगवानाह-'ता'इत्यादि, ता इति पूर्व-15 पत्, त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा-अनुराधा ज्येष्ठा मूलं च, तत्र प्रथमा ज्येष्ठामौली पौर्णमासी मूलनक्षत्र सप्तक-ला
SEXERCISE
5
~ 242~