SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [३८] दीप अनुक्रम [४८] सूर्यप्रज्ञशिवृत्तिः ( मल० ) ॥११३॥ सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:) - प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित.. Educatuny Internationa प्राभृतप्राभृत [६] मूलं [३८] . आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीत वृत्तिः दशभिः शतैस्त्रिंशदधिकैः सप्तषष्टिभागरूपैर्गुण्यन्ते, जातान्येकनवतिः शतानि पञ्चाशदधिकानि ९१५०, छेदराशिरपि द्वाषष्टिप्रमाणः सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि ४१५४, उपरितनराशिर्मुहूर्तान* यनाय भूयस्त्रिंशता गुण्यते, जाते द्वे लक्षे चतुःसप्ततिः सहस्राणि पश्च शतानि २७४५००, तेषां चतुष्पश्चाशदधिकेकचत्वारिंशच्छतैर्भागहरणं, लब्धाः षट्षष्टिर्मुहूर्त्ताः ६६, शेषा अंशास्तिष्ठन्ति त्रीणि शतानि षटूत्रिंशदधिकानि ३३६, ततो द्वाषष्टिभागानयनार्थं तानि द्वापष्ट्या गुण्यन्ते, जातानि विंशतिः सहस्राणि अष्टौ शतानि द्वात्रिंशदधिकानि २०८१२, तेषामनन्तरोक्तेन छेदराशिना ४१५४ भागो हियते, लब्धाः पञ्च द्वाषष्टिभागाः ५, शेषास्तिष्ठन्ति द्वाषष्टिः, ततस्तस्या द्वापष्ट्या अपवर्त्तना क्रियते, जात एककः, छेद। शेरपि द्वापट्याऽपवर्त्तनायां लब्धाः सप्तषष्टिः, तत आगतं षट्षष्टिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य पञ्च द्वापष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इति, तदेवमुक्तमवधार्यैराशिप्रमाणं, सम्प्रति शेषविधिमाह - 'एयमवहारे' त्यादि एतं - अनन्तरोदित स्वरूपमवधार्यराशिमिच्छाऽमावास्यासं गुणं - याममावास्यां ज्ञातुमिच्छसि तत्सलया गुणितं कुर्यात्, अत ऊर्ध्वं च नक्षत्राणि शोधनीयानि, ततोऽत ऊर्ध्वं नक्षत्राणां शोधनकविधि-शोधनकप्रकारं वक्ष्यमाणं निशमयत - आकर्णयत । तत्र प्रथमतः पुनर्वसुशोधनकमाह-- 'बावीसं' चेत्यादिगाथा, द्वाविंशतिर्मुहूर्ता एकस्य च मुहूर्त्तस्य षट्चत्वारिंशद् द्वाषष्टिभागाः एतद् एतावत्प्रमाणं पुनर्वसु नक्षत्रस्य परिपूर्ण भवति शोद्धव्यं, कथमेवं प्रमाणस्य शोधन कस्योत्पत्तिरिति चेत् १, उच्यते, इह यदि चतुर्विंशत्यधिकेन पर्वशतेन पक्ष सूर्यनक्षत्रपर्याया लभ्यन्ते तदैकं पर्वातिक्रम्य कतिपयास्तेनैकेन पर्वणा लभ्यन्ते १, राशित्रयस्थापना - १२४ । ५ । १ । अत्रान्त्येन For Park Use Only ~231~ १० प्राभृते ६ प्राभृत प्राभृतं पूर्णिमादि नक्षत्रं - सू ३८ ॥११३॥ waryra
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy