________________
आगम
(१६)
प्रत
सूत्रांक
[३७]
दीप
अनुक्रम
[ ४७ ]
सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:)
प्राभृत [१०],
प्राभृतप्राभृत [५]
मूलं [३७]
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
सूर्यप्रज्ञशिवृत्तिः
( मल० )
॥ १११ ॥
४२ तिमुपैति १ भाद्रपद उत्तरभद्रपदया २ अश्वयुक् अश्विन्या इति ३, धनिष्ठादीनि प्रायो मासपरिसमापकानि माससदृशनामानि कुलानि यानि च कुलानामुपकुलानां चाधस्तनानि तानि कुलोपकुलानि अभिजिदादीनि चत्वारि नक्षत्राणि, उक्तं च - "मासाणं परिणामा हुति कुला उबकुला उ हिडिमगा । हुंति पुण कुलोवकुला अभिईसयभद्दअणुराहा ॥ १ ॥" अत्र 'मासाणं परिणामा' इति प्रायो मासानां परिसमापकानि कचित् 'मासाण सरिसनामा' इति पाठः, तत्र मासानां सदृशनामानीति व्याख्येयं, 'सय'त्ति शतभिषक् शेषं सुगमं, सम्प्रति यानि द्वादश कुलानि यानि च द्वादश उपकुलानि यानि च चत्वारि कुलोपकुलानि तानि क्रमेण कथयति-' वारस कुला तंजहा' इत्यादि सुगमं । इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य पञ्चमं प्राभृतप्राभृतं समाप्तम् ॥
Education Inte
तदेवमुक्तं दशमस्य प्राभृतस्य पञ्चमं प्राभृतप्राभृतं सम्प्रति षष्ठमारभ्यते, तस्य चायमर्थाधिकारः - 'यथा पौर्णमास्योऽमावास्यश्च वक्तव्या' इति ततस्तद्विषयं प्रश्नसूत्रमाह
ता- कहं ते पुण्णिमासिणी आहितेति वदेजा ?, तत्थ खलु इमाओ वारस पुण्णिमासिणीओ बारस अमावासाओ पण्णत्ताओ, तंजहा- साविट्ठी पोहवती आसोया कत्तिया मग्गसिरी पोसी माही फग्गुणी बेती बिसाही जेट्ठामूली आसाठी, ता साविट्ठिण्णं पुण्णमासिं कति णक्खत्ता जोएति ?, ता तिष्णि णक्खसा जोइंति, सं०-अभिई सवणो घणिट्ठा, ता पुढबती, पुढवतीष्णं पुष्णिमं कति णक्खता
For Pasta Use Only
अथ दशमे प्राभृते प्राभृतप्राभृतं ५ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं ६ आरभ्यते
~ 227 ~
१० प्राभृते
५ प्राभृत प्राभृतं कुलादि सू३७
॥ १११ ॥