________________
आगम
(१६)
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [४], ----------------- मूलं [३६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
सूर्यप्रज्ञ प्तिवृत्तिः
प्रत सूत्रांक
(मला
॥११॥
[३६]
जोगं जोएइ, तओ पच्छा अबरं च राई, एवं खलु मूलनक्खत्तं एगं च दिवस एगं च राई चंदेण सद्धिं जोगं जोएइ, जोगं जोइत्ता जोग अणुपरियट्टे जोगं अणुपरियट्टित्ता पातो चंदं पुबासाढाणं समप्पेई' इदमपि पूर्वापाढानक्षत्रं प्रातश्चन्द्रेण प्राभृतसह योगमुक्तयुक्त्या समुपैति इति पूर्वभागं विज्ञेयं, एतदेवाह-'पुवासादा जहा पुत्वभवया,' यथा पूर्वभद्रपदा तथा||
प्राभृतं पूर्वापाढा वक्तव्या, सा चैवम्-'ता पुषासाढा खलु नक्खत्ते पुवभागे समकूखेत्ते तीसइमुहुत्ते तप्पडमयाए पातो चंदेण सद्धिं जोगं जोएइ, अवरं च राई, एवं खलु पुवासादानक्खत्ते एगं च दिवस एग च राई चंदेण सद्धिं जोगं जोएइ, जोग जोइत्ता जोगं अणुपरियटेइ जोग अणुपरियट्टित्ता पाओ चंदं उत्तरासाढाणं समप्पेइ', उत्तराषाढानक्षत्रं च बर्द्धक्षेत्रत्वादुभयभागमवसेयं, तथा चाह-उत्सरासादा जहा उत्तरभद्दवया' यथा उत्तरभद्रपदा तथा उत्तराषाढा वक्तव्या, तद्यथा-'उत्तरासादा खलु नक्खत्ते उभयंभागे दिवङखेत्ते पणयालीसमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोग जोएइ अवरं च राई तओ पच्छा अवरं दिवसं, एवं खलु उत्तरासादानक्खत्ते दो दिवसे एगं च राई चंदेण सद्धिं जोग जोएइ, जोगं जोइत्ता सायं चंदमभिईसवणाणं समष्पेइ, तदेवं बाहुल्यमधिकृत्योकप्रकारेण यथोक्तेषु कालेषु नक्षत्राणि चन्द्रेण सह योगमुपयन्ति, ततः कानिचित्पूर्वभागानि कानिचित्पश्चानागानि कानिचिन्नतभागानि कानिचिदुभयभागा-IN न्युक्तानीति ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य चतुर्थ प्राभृतप्राभृतं समाप्तम् ॥
दीप अनुक्रम [४६]
॥११॥
~ 225~