________________
आगम
(१६)
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभूत [१०], -------------- प्राभृतप्राभूत [२], --------------- मूलं [३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
सूयमज्ञप्तिवृत्तिः
डा२प्राभृत
प्रत
(मल०)
सूत्रांक
454545%
॥१५॥
[३३]
वाद् व्यत्ययाद्वा सन्ति तानि नक्षत्राणि यानि पञ्चदश मुहूर्तान यावच्चन्द्रेण सह योगमुपयान्ति, तथा सन्ति तानि नक्ष- १० प्राभृते वाणि यानि त्रिंशतं मुहर्तान यावच्चन्द्रेण सह योगमश्नुवते, तथा सन्ति तानि नक्षत्राणि यानि पश्चत्वारिंशतं मुहूर्तान यावञ्चन्द्रेण सह योग युञ्जन्ति, एवं सामान्येन भगवतोक्ने विशेषनिर्धारणार्थ भगवान पृच्छति गौतम:-'ता एएसिण-K प्राभाते
नक्षत्राणां मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेनक्षत्राणां मध्ये कतरनक्षत्रं यन्नव मुहूर्त्तानेकस्य च मुहूर्तस्य सप्तविंशति
चन्द्रेग सप्तपष्टिभागान् यावचन्द्रेण सह योगं युनक्ति, तथा कतराणि तानि नक्षत्राणि यानि पञ्चदश मुहूत्तोन यावचन्द्रेण सहयोग योगं युञ्जन्ति, तथा कतराणि तानि नक्षत्राणि यानि त्रिंशतं मुहूर्तान् यावचन्द्रेण सह योगमश्नवते, तथा कतराणि तानि नक्षत्राणि यानि पञ्चचत्वारिंशतं मुहर्तान् यावश्चन्द्रेण सार्द्ध योगमुपयन्ति, एवं गौतमेन प्रश्ने कृते भगवानाह-ता एएसिण'मित्यादि, 'ता'इति पूर्ववत्, एतेषामष्टाविंशतिनक्षत्राणां मध्ये यन्नक्षत्रं नव मुहूर्त्तानेकस्य च मुहस्य सप्तविंशति सप्तपष्टिभागान् यावचन्द्रेण सह योगं युनक्ति तदेकमभिजिन्नक्षत्रमवसेयं, कथमिति चेत्, उच्यते, इह अभिजिन्नक्षत्रं सप्तपष्टिखण्डीकृतस्याहोरात्रस्यैकविंशति भागान् चन्द्रेण सह योगमुपैति, ते च एकविंशतिरपि भागा मुहूर्तगतभागकरणार्थं त्रिंशता गुण्यन्ते, जातानि षट् शतानि त्रिंशदधिकानि ६३०, तथा च एतावान् कालमधिकृत्य सीमाविस्तारोऽभिजिन्नक्ष
त्रस्थान्यत्राप्युक्तः “छ चेव सया तीसा भागाण अभिइ सीमविक्खंभो । दिवो सबडहरगो सधेहि अणंतनाणीहिं॥१॥ मातेषां सप्तषष्ट्या भागो हियते, लब्धा नव मुहर्ता एकस्य च महतस्य सप्तर्षिशतिः सक्षषष्टिभागाः ९ क च-"अभि-12
इस्स चंदजोगो सत्तडीखंडिओ अहोरत्तो । भोगा य एगवीसं ते पुण अहिया नव मुहत्ता ॥१॥" तथा 'तत्थे'त्यादि,
E
दीप अनुक्रम [४३]
~ 207~