SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [९], -------------------- प्राभृतप्राभृत [-], --------------------- मूलं [३१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३१] दीप सूर्यप्रज्ञ- उवसंकमित्ता चारं चरति तता णं उत्तमकहपत्ते उक्कोसिए अट्ठारसमुहुसे दिवसे भवति, जहणिया दुवा- ९प्राभूते सिवृत्तिः |लसमुहत्ता राई भवति, तेर्सि च णं दिवसंसि सरिए चउपोरिसीयं छायं निवत्तेति, ता उग्गमणमुहुर्ससि य४ पौरुषीछा(मल. अस्थमणमुहत्तंसि य लेसं अभिवढेमाणे नो चेव णं णिबुढेमाणे, ता जता णं मूरिए सबबाहिरं मंडलं उब-1 या सू३१ संकमित्ता चारं चरति तताणं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहण्णए दुवाल॥९४॥ समुहुत्ते दिवसे भवति, तसि च णं दिवसंसि सूरिए दुपोरिसियं छायं निवत्तेइ, तं०-उग्गमणमुहुरासिय अस्थमणमुहसि य, लेसं अभिवढेमाणे नो चेव णं निवुहेमाणे १, तत्थ णं जे ते एवमासु ता अस्थि से दिवसे जैसि णं दिवसंसि सूरिए दुपोरिसियं छायं णिवसेइ अस्थि णं से दिवसे जंसि र्ण दिवसंसि सरिए 2 डा.के.सा. Xणो किंचि पोरिसियं छायं णिवत्तेति ते एवमाहंसु, ता जता णं सरिए सबभंतरं मंडलं पघसंकमित्ता चार चरति तता णं उत्तमकट्ठपत्ते उकोसिए अट्ठारसमुहत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, तंसि च णं दिवसंसि सूरिए दुपोरिसियं छायं णिवत्तेति, तं०-उग्गमणमुहसंसि अस्थमणमुहुरासि य लेसं अभिवढमाणे णो व णं णिवुहमाणे, ता जया णं सरिए सत्वबाहिरं मंडलं उघसंकमिसा चारं चरति तता । णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहत्ता राई भवति, जहण्णए दुवालसमुहसे दिवसे भवति तंति च णं दिवसंसि सरिए णो किंचि पोरिसीए छायं णिवत्तेति, तंब-जग्गमणमुहतंसि य अस्थमणमुहुरासि य, नो चेव णं लेसं अभिबुद्देमाणे वा निबुड्ढेमाणे वा, ता कइकट्ठ ते सरिए पोरिसीच्छायं निवसह आहियत्तिक-४ - अनुक्रम [४१] E-06 ~193~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy