SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [९], --------------------- प्राभृतप्राभृत [-]. -------------------- मूलं [३०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३०] दीप अनुक्रम सूर्यप्रज्ञ- यश्च पीठफलकादीनां सूर्यलेश्यासंस्पृष्टानां सन्ताप उपलभ्यते स तदाश्रितानां सूर्यलेश्यापुद्गलानामेव स्वरूपेण, न पीठ- ९ माभूते तिवृत्तिः फलकादिगतानां पुद्गलानामिति न प्रत्यक्षविरोधः, ते णमिति प्राग्वत्, पुद्गला असन्ताप्यमानास्तदनन्तरान् बाह्यान् || लेश्या (मला पुद्गलान्न सन्तापयन्ति-नोष्णीकुर्वन्ति, स्वतस्तेषामसन्तप्तत्वात् , इतिशब्दः प्राग्वत् व्यक्तः, 'एस ण'मित्यादि, एतत् सू ३० ॥१३॥ एवंस्वरूप 'से' तस्य सूर्यस्य तापक्षेत्र समितं-उपपन्नमिति, अत्र उपसंहारमाह-'एगे एवमाहंसु' २, एके पुनरेवमाहुः, ता इति पूर्ववत् , णमिति प्राग्वत् ये पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते पुद्गला अस्तीति प्राकृतत्वाग्निपातत्वाहा | सन्ति एककाः केचन पुद्गला ये सूर्यलेश्यासंस्पर्शतः सन्तप्यन्ते-सन्तापमनुभवन्ति, तथा सन्त्येककाः केचन पुद्गला ये न सन्तप्यन्ते, तत्र ये सन्त्येककाः सन्तप्यमानास्ते तदनन्तरान् बाह्यान् पुद्गलान् अस्त्येतत् यत् एककान्-कांश्चित्सन्तापयन्ति, अस्त्येतद्यदेककान्-कांश्चिम सन्तापयन्ति, इतिशब्दः पूर्ववत्, 'एस णमित्यादि, एतत्-एवंस्वरूपं 'से' तस्य सूर्यस्य समित-उपपन्नं तापक्षेत्र, अत्रोपसंहारमाह-एगे एचमाहंसु'एतास्तिस्रोऽपि प्रतिपत्तयो मिथ्यारूपास्तथा च एता| काव्युदस्य भगवान् भिन्न स्वमतमाह-'वयं पुण'इत्यादि, वयं पुनरेव-वक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह-'ता| जईए (जाओ इमाओ) इत्यादि, ता इति पूर्ववत् , या इमाःप्रत्यक्षत उपलभ्यमानाश्चन्द्रसूर्याणां देवानां सत्केभ्यो विमानेभ्यो Kलेश्या उच्छूढाः, एतदेव व्याचष्टे-अभिनिःसृतास्ताःप्रतापयन्ति-बाह्यं यथोचितमाकाशवर्ति प्रकाश्य प्रकाशयन्ति, एतासां चेत्थं विमानेभ्यो निम्रतानां लेश्यानामन्तरेषु-अपान्तरालेष्वन्यतराश्छिन्नलेश्याः सम्मूच्र्छन्ति, ततस्ता मूलच्छिन्ना लेश्याः [सम्मूर्षिछताः सत्यस्तदनन्तरान् वाह्यान् पुद्गलान् संतापयन्ति, इतिशब्दः पूर्ववत्, 'एस 'मित्यादि, एतत्-एवंस्वरूप, 54: 5555 [४०] ॥ ९३। ~191~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy