SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आगम सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१६) प्राभत [८], ... .. ....--- प्राभतप्राभूत [-1, ............ ..- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूर्यप्रज्ञप्ठिवृत्तिः मल० सूत्राक ॥८९॥ [२९] दीप ह्यष्टादशमुहूर्तप्रमाणो दिवसः सर्वाभ्यन्तरमण्डलचारित्वे, तत्र च यदैकः सूर्यः सर्वाभ्यन्तरमण्डलचारी भवति तदा अप- प्राभृते रोऽप्यवश्यं तत्समया श्रेण्या सर्वाभ्यन्तरमण्डलचारी भवतीति दक्षिणाढे उत्कृष्टदिवससम्भवे उत्तरार्दैऽप्युत्कृष्टदिवस-18 उदयसंसम्भवः, यदा उत्तरार्दो उत्कृष्टोऽष्टादशमुहूर्त्तप्रमाणो दिवसो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'पुरस्थिम स्थितिः पञ्चत्धिमे णं'ति पूर्वस्यामपरस्यां च दिशि जघन्या द्वादशमुहूर्ता रात्रिर्भवति, सर्वोभ्यन्तरे मण्डले चारं चरतोः सूर्ययोः17 सू२९ सर्वत्रापि रात्रेदशमुहुर्तप्रमाणाया एव भावात् , तथा 'जया णमित्यादि, तत्र यदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य || पूर्वस्यां दिशि उत्कर्षका उत्कृष्टोऽष्टादशमुहूचों दिवसो भवति तदा मन्दरपर्वतस्य पश्चिमायामपि दिशि उत्कृष्टोऽष्टादशमुहूर्तो दिवसः, कारणं दक्षिणोत्तरार्द्धगतं प्रागुक्तमनुसरणीयं, यदा च मन्दरपर्वतस्य पश्चिमायामपि दिशि उत्कृष्टोऽष्टादशमुहत्तों दिवसो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'उत्तरदाहिणे णति उत्तरतो दक्षिणतश्च जघन्या द्वादशमुहर्ता रात्रिः, अत्रापि कारणं पूर्वपश्चिमार्द्धरात्रिगतं प्रागुक्तमनुसरणीयं, 'एव'मित्यादि, एवम्-उक्केन प्रकारेण पतेमानानन्तरोदितेन गमेन-आलापकगमेन वक्ष्यमाणमपि नेतव्यं, किं तद् वक्ष्यमाणमित्याह-'अट्ठारसमुहुत्ताणतरह-I त्यादि, यदा मन्दरस्य पर्वतस्य दक्षिणोत्तरार्द्धयोः पूर्वपश्चिमयोर्वा अष्टादशमुहानन्तर:-सप्तदशभ्यो मुहुर्तेभ्य ऊर्च किश्चिन्यूनाष्टादशमुहर्त्तप्रमाणो दिवसः तदा पूर्वपश्चिमयोदक्षिणोत्तरार्द्धयोर्वा सातिरेकद्वादशमुहतों रात्रिर्भवतीति, एवं ट्रा शेषाण्यपि पदानि भावनीयानि, सूत्रपाठोऽपि प्रागुक्तालापकगमानुसारेण स्वयं परिभावनीयः, स चैवम्-'ता जया VI८९ बुद्दीवे दीवे दाहिणढे अट्ठारसमुहुत्ताणतरे दिवसे हवइ तयाणं उत्तरडेवि अट्ठारसमुहुत्ताणतरे दिवसे भवइ, जया णं उत्तरहे अनुक्रम [३९] ADSONGS awranasurary.org ~ 183~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy