________________
आगम
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
(१६)
प्राभत [८], ... .. ....--- प्राभतप्राभूत [-1, ............ ..- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूर्यप्रज्ञप्तिवृत्तिः (मल.)
उदयसंस्थितिः
सूत्राक
सू २९
[२९]]
CACAXARA
दीप
पूर्वस्यामपरस्यां च दिशि रात्रिंदिवानि प्रज्ञप्तानि, हे श्रमण ! हे आयुष्मन् !, एतच्च प्रथमानां परतीथिकानां मूलभूतं, स्वशिष्यं प्रत्यामन्त्रणवाक्यं, अत्रैवोपसंहारमाह-एगे एवमाहंसु' १, एके पुनरेवमाहुः यदा जम्बूद्वीपे द्वीपे दक्षिणे-18 स्मिन्नर्देऽष्टादशमुहर्त्तानन्तर:-अष्टादशभ्यो मुहूर्तेभ्योऽनन्तरो-मनाकू हीनो हीनतरो वा यावत्सप्तदशभ्यो मुहर्तेभ्यः | किश्चित्समधिकप्रमाणो दिवसो भवति तदा उत्तराःऽप्यष्टादशमुहूर्त्तानन्तरो दिवसो भवति, यदा चोत्तरार्धेऽष्टादशमुहूर्त्तानन्तरो दिवसो भवति तदा दक्षिणाद्धेऽपि अष्टादशमुहुनिन्तरो दिवसः, तथा यदा जम्बूद्वीपे द्वीपे दक्षिगाढ़े सप्तदशमुहूर्त्तानन्तरो दिवसो भवति तदा उत्तराद्धेऽपि सप्तदशमुहर्त्तानन्तरो दिवसः, यदा उत्तरार्दै सप्तदशमुहू-* निन्तरो दिवसस्तदा दक्षिणाःऽपि सप्तदशमुहूर्तानन्तरो दिवसः, 'एव'मित्यादि, एवमुक्तेन प्रकारेण एकैकमुहर्चहान्या परिहातव्यं, परिहानिप्रकारमेवाह-सोलसे'त्यादि, प्रथमतः पोडशमुहूर्तानन्तरो दिवसो वक्तव्यः, ततः पञ्चदशमुहर्ता| नन्तरस्तदनन्तरं चतुर्दशमहत्तानन्तरः, ततः त्रयोदशमुहूर्तानन्तरः, एतेषां हि मतेन न कदाचनापि परिपूर्णमुहर्तप्रमाणो दिवसो भवति, ततः सर्वत्रानन्तरशब्दप्रयोगः, द्वादशमुहूर्त्तानन्तरसूत्रं तु साक्षाद्दर्शयति,"ता जया 'मित्यादि, तत्र यदा जम्बूद्वीपे द्वीपे दक्षिणार्द्ध द्वादशमुहूर्त्तानन्तरो दिवसस्तदा उत्तराद्धेऽपि द्वादशमुहर्त्तानन्तरो दिवसः, यदा चोत्तरार्द्ध द्वादशमुहूर्त्तानन्तरो दिवसस्तदा दक्षिणाद्धेऽपि द्वादशमुहूर्त्तानन्तरो दिवसः, तदा चाष्टादशमुहूत्तानन्तरादिदिवसकाले जम्बूद्वीपे मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां च दिशि नो-नैव सदा-सर्वकालं पञ्चदशमुहूतों दिवसो भवति नापि सदा पञ्चदश मुहर्ता रात्रिः, कुत इत्याह-'अणवडिया णमित्यादि, अनवस्थितानि-अनियतप्रमाणानि,
अनुक्रम
[३९]
FarPuraaNamunom.
~179~