SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आगम सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१६) प्राभत [४], ... .. ....--- प्राभतप्राभूत [-1, ............ ..- मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूर्यप्रज्ञविवृत्तिः प्रत (मल०) सूत्रांक [२५] ॥७ ॥ दीप अनुक्रम त्रिषष्टे-त्रिषष्ट्यधिके एकविंशतिं च पष्टिभागान योजनस्य । ४७२६३३ ॥ इति श्रीमलयगिरिविरचितायां चतुर्थः५प्राभूतेप्राभृतं समाप्तम् ॥ लश्याप्रति हतिः सू२६ तदेवमुक्तं चतुर्थं प्राभृत, सम्पति पञ्चममारभ्यते-तस्य चायमाधिकारः 'कस्मिन् लेश्या प्रतिहते ति, ततस्तद्विषयं ४ प्रश्नसूत्रमाह ता कस्सि णं सरियस्स लेस्सा पडिहताति वदेजा, तत्थ खलु इमाओ वीसं पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमासु ता मंदरंसिणं पञ्चतंसि सूरियस्स लेस्सा पडिहता आहिताति बदेजा, एगे एवमाहंसु१४ एगे पुण एवमासु ता मेकैसि पचतंसि सूरियस्स लेस्सा पडिहता आहितातिवदेना, एगे एवमाहंसु २, एवं एतेणं अभिलावेणं भाणियवं, ता मणोरमंसिणं पव्वयंसि, ता सुदंसणंसि णं पवयंसि, ता सर्वपमंसिणं पवतंसि ता गिरिरायसि णं पचतंसि ता रतणुच्चयंसि णं पचतंसिता सिलुच्चयंसिणं पवयंसि ता लोअममंसि पवर्तसि ता लोयणार्भिसि णं पचतंसिता अच्छंसिणं पञ्चतंसि तासूरियावत्तंसि णं पचतंसि सूरियाचरणसि गं पचतंसि ता उत्तमंसि णं पवयंसि ता दिसादिस्सिणं पचतंसि ता अवतंसंसि णं पचतंसि ता धरणिखी ॥७६॥ लंसि णं पचयंसि ता धरणिसिंगंसिणं पञ्चर्यसि ता पचतिदंसि णं पचतंसि ता पचयरायसि णं पञ्चयंसि सूरियस्स लेसा पडिहता आहिताति चदेजा, एगे एवमाइंसु । वयं पुण एवं बदामो-ता मंदरेवि पवुचति [३५] | अत्र चतुर्थं प्राभृतं परिसमाप्तं अथ पञ्चमं प्राभृतं आरभ्यते ~ 157~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy