SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आगम सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१६) प्राभत [४], ....................-- प्रातिप्राभत -1, ...............- मूल [२५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सयप्रज्ञा प्रज- सिवत्तिा (मल०) प्रत सूत्रांक ॥७४॥ [२५] गुणनं, तीच द्वौ दशभागाविति दशभिर्भागहरणं, 'सेसं तंव'त्ति शेष तदेव प्रागुक्त वक्तव्यं, तच्चेदम्-'दसहिं छित्ता प्राभूते दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहियत्ति वइज्जा' अस्यायमर्थः-दशभिश्छित्वा-दशभिर्षिभध्य दशभि- तापक्षेत्रभांगे हियमाणे यथोक्तमन्धकारसंस्थितेमन्दरपरिरयपरिक्षेपपरिमाणमागच्छति, तथाहि-मेरुपर्वतपरिरयपरिमाणमेकत्रिं- | प्रमाणं शद्योजनसहस्राणि षट् वातानि योविंशत्यधिकानि ३१६२३, एतद् द्वाभ्यां गुण्यते, जातानि त्रिषष्टिः सहस्राणि दे शते सू षट्चत्वारिंशदधिके ६३२४६, एतेषां दशभिर्भागे हुते लब्धानि षट् योजनसहस्राणि त्रीणि शतानि चतुर्विंशत्यधिकानि षट् च दशभागा योजनस्य ६३२४ । तत एष एतावाननन्तरोदितप्रमाणोऽन्धकारसंस्थितेः परिक्षेपविशेषो मन्दरपरिरयपरिक्षेपणविशेष आख्यात इति वदेत् । तदेवमुक्तमन्धकारसंस्थितेः सर्वाभ्यन्तराया बाहाया विष्कम्भपरिमाणम् , अधुना सर्वबाह्याया बाहाया आह-तीसे 'मित्यादि, तस्याः-अन्धकारसंस्थिते सर्वबाह्या बाहा लवणसमुद्रान्तेलवणसमुद्रसमीपे जम्बूद्वीपपर्यन्ते, सा च परिक्षेपेण-जम्बूद्वीपपरिरयपरिक्षेपणेनाख्याता त्रिषष्टियोजनसहस्राणि द्वे पञ्चचत्वारिंशे योजनशते षट् च दशभागान् योजनस्य यावत् १९२४५ । एतदेव स्पष्टं स्वशिष्यानवयोधयितुं भगवान् गौतमः पृच्छति-ता से ण'मित्यादि, ता इति प्राग्वत् , तस्याः-अन्धकारसंस्थितेः सः-तावान् परिक्षेपविशेषो जम्बूद्वीपपरिक्षेपणविशेषः कुतः-कस्मात्कारणात् आख्यातो नोनोऽधिको वेति वदेत् ?, भगवान् वर्धमानस्वामी आह-ता जे 'मित्यादि, ता इति पूर्ववत्, यो णमिति वाक्यालङ्कारे जम्बूद्वीपस्य परिक्षेपः प्रागुक्तप्रमाणः तं परिक्षेपं द्वाभ्यां गुण-18 ॥७४॥ यित्वा दशभिश्छित्त्वा-दशभिर्विभज्य, अन्न कारणं प्रागेवोक, दशभिर्भागे हियमाणे यथोकमन्धकारसंस्थितेर्जम्बूदीपप दीप अनुक्रम [३५] NROERIES ~ 153~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy