SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आगम सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१६) प्राभत [४], ... .. ....--- प्राभतप्राभूत [-1, ............ ..- मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२५] दीप अनुक्रम जोयणसहस्साई अह य अहसढे जोयणसते घसारि य दसभागे जोयणस्स परिक्खेवेणं आहितातिवदेना, ता से णं परिक्खेवविसेसे कतो आहिताति वदेजा, ताजे णं जंबुद्दीवस्स २ परिक्खेवे तं परिक्खेवं तिहि गुणित्ता दसहि छेत्ता दसहिं भागे हीरमाणे एसणं परिक्खेवविसेसे माहिताति वदेज्जा, सीसे णं तावक्खेसे केवतियं आयामेणं आहितातिवदेजा?, ता अत्तरि जोयणसहस्साई तिणि च तेत्तीसे जोयणसते जोयणतिभागे च आयामेणं आहितेति वदेज्जा, तया णं किंसंठिया अंधगारसंठिई आहितेति वदेजा ?, उद्धीमुहकलंबुआपुरफसंठिता तहेव जाव बाहिरिया चेव बाहा, तीसे गं सबभतरिया बाहा मंदरपवतंतेणं छनोयणसहस्साई तिणि य चउवीसे जोयणसते छच्च दसभागे जोयणस्स परिक्खेवेणं आहितेतिवदेजा, तीसे| णं परिक्खेवविसेसे कतो आहितेति वदेजा , ता जे मंदरस्स पचयस्स परिक्खेवेणं तं परिक्खेवं दोहिदा गुणेत्ता सेसं तहेव, तीसे णं सघयाहिरिया बाहा लवणसमुदंतेणं तेवहिजोयणसहस्साई दोपिण य पणयाले जोयणसते छच्च दसभागे जोयणस्स परिक्खेवेणं आहितेति वदेजा, ता से णं परिक्खेवविसेसे कत्तो आहितेति वदेजा, ता जेणं जंबुद्दीवस्स २ परिक्खेवे तं परिक्खेवं दोहिं गुणित्ता दसहि छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहितेति बदेजा, ता सेणं अंधकारे केवतिय आयामेणं आहितेति वदेजा, ता अट्ठत्तरि जोयणसहस्साई तिण्णि य तेत्तीसे जोयणसते जोयणतिभागं च आयामेणं आहितेति वदेज्जा, तता णं उत्तमकपत्ते अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवर, ता जया णं [३५]] ~140~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy