SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], --------------------- प्राभृतप्राभृत [-1, ------------------- मूलं [२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रस्तावना. प्रत सर्यप्रझ- प्तिवृत्तिः (मल०) सुत्राक ॥ ४ ॥ [२] दीप अनुक्रम महातवे उराले घोरे घोरगुणे घोरतबस्सी घोरवंभचेरवासी उच्छृढसरीरे सखित्तविउलतेउलेसे चउद्दसपुषी चउनाणोवगए सक्खरसन्निवाई समणस्स भगवओ महावीरस्स अदूरसामंते उहुंजाणू अहोसिरे झाणकोडोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तए णं से भयवं गोयमे जायसवे जायसंसए जायकोउहले उप्पन्नसहे उप्पन्नसंसए उप्पन्नकोउहल्ले समुप्पण्णसहे समुष्पन्नसंसए समुप्पनकोउहाले उडाए उडेइ उठाए उहित्ता जेणेष समणे भगवं महाचीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, आयाहिणपयाहिणं करित्ता वंदइ नमसइ वंदित्ता नमसित्ता णच्चासने नाइदूरे सुस्सूसमाणे नर्मसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासेमाणे एवं वयासी, | अस्थायमधेः कनकस्य-सुवर्णस्य यः पुलको-लवस्तस्य यो निकष:-(कप)पट्टके रेखारूपा,तथा पद्मग्रहणेन पद्मकेसराण्युच्यन्ते, अवयवे समुदायोपचारात्, यथा देवदत्तस्य हस्ताग्ररूपोऽप्यवयवो देवदत्तः, तथा च देवदत्तस्य हस्तामं स्पृष्ट्वा लोको वदति-देवदत्तो मया स्पृष्ट इति, ततः कनकेषु (कस्य) पुलकनिकषवत्पद्मकेसरवच यो गीरः स कनकपुलकनिकषपनगीरः, अथवा कनकस्य यः पुलको-दुतत्वे सति बिन्दुस्तस्य निकषो-वर्णः तत्सदृशः कनकपुलकनिकषः, तथा पद्मवत्-पद्मकेसर इव यो गीरः स पद्मगौरः, ततः पदद्वयस्य कर्मधारयः समासः, अयं च विशिष्टचरणरहितोऽपि वाकयेत अत आह-| 'उम्गत' पग-अप्रधृष्यं तपः-अनशनादि यस्य स तथा, यदन्येन प्राकृतेन पुंसा न शक्यते चिन्तयितुमपि मनसा| तद्विधेन तपसा युक्त इत्यर्थः, तथा दीप्त-जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्वलितं तपो-धर्मध्यानादि ४ यस्य स तथा, 'तत्ततवे'त्ति तप्तं तपो येन स तप्ततपाः, एवं हितेन तपस्तप्तं येन सर्वाण्यष्यशुभानि कर्माणि भस्मसा २] D ॥४ ॥ ~ 13~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy