________________
आगम
(१६)
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [२], -------------------- प्राभृतप्राभृत [3], ------------------ मूलं [२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२३]
दीप
| सातिरेकाणि पश्चाशीति योजनानि अग्रेतनेषु चतुरशीतिं पर्यन्ते यथोक्ताधिकसहितानि ध्यशीति योजनानि अभिवर्धयन् ।। सायद वक्तव्यः यावत्सर्वाभ्यन्तरमण्डलमुपसतम्य चारं चरति 'ता जया ण'मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरमण्डलमुपसङ्कम्य चारं चरति तदा पञ्च पश्च योजनसहस्राणि द्वे एकपश्चाशदधिके योजनशते एकोनत्रिंशतं च षष्टिभागान् योजनस्य ५२५१४एकेन मुहूर्तेन गच्छति, तदा च इहगतस्य मनुष्यस्य-जातावेकवचनं इहगताना मनुष्याणां सप्तचत्वारिंशता योजनसहर्टाभ्यां त्रिषष्टाभ्यां-निषष्ट्यधिकाभ्यां योजनशताभ्यामेकविंशत्या षष्टिभागैर्योजनस्य ४७२६३
सूर्यश्चक्षुःस्पर्शमागच्छति, एतच्च मुहूर्तगतिपरिमाणं दृष्टिपथप्राप्ततापरिमाणं च प्रागेव भावितं सूत्रकृताऽपि प्रस्तावाभय उक्त ततो न पुनरुक्ततादोषः, 'तया णं उत्तमकट्टपत्ते इत्यादि सुगम, यावत्याभृतप्राभृतपरिसमाप्तिः । इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां द्वितीयस्य प्राभृतस्य तृतीयं प्राभृतप्राभृतं समाप्तं ॥ द्वितीयं प्राभृतं समाप्तम् ।।
॥ इति श्रीमत्यां सूर्यप्रज्ञप्तौ द्वितीयं प्राभृतं समाप्तम् ॥ .
अथ तृतीयं प्राभृतम् ॥ तदेवमुक्तं द्वितीयं प्राभृत, सम्प्रति तृतीयमारभ्यते, तस्य चायमाधिकारः, 'कियक्षेत्रं चन्द्रः सूर्यो या प्रकाशयतीति, ततस्तद्विषयं प्रश्नसूत्रमाह
ता केवतियं खेत्तं चंदिमसरिया ओभासंति उज्जोवेंति तवेंति पगासंति आहितातिवदेजा ?, तत्थ खलु M इमाओ वारस पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमासु, ता एग दीवं एग समुई चंदिमसूरिया ओभासेंति
Roccero
अनुक्रम [३३]
A
अत्र द्वितियं प्राभृतं परिसमाप्तं
अथ तृतीयं प्राभृतं आरभ्यते
~130~