________________
आगम
(१६)
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [२], -------------------- प्राभृतप्राभृत [3], ------------------ मूलं [२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२३]
(मल०
॥६
॥
दीप अनुक्रम [३३]
सूर्यप्रज्ञ- रमाक्तनं द्वितीयं मण्डलमुपसङ्कम्य चारं चरति तदा एकेन मुहर्तेन पञ्च पञ्च योजनसहस्राणि त्रीणि चतुरुत्तराणि २ प्राभृते तिवृत्तिः योजनशतानि सप्तपश्चाशतं च षष्टिभागान् योजनस्य ५३०४ गच्छति, तथाहि-अस्मिन् मण्डले परिरयपरिमाणं तिम्रो लाप्राभृत
लक्षा अष्टादश सहस्राणि द्वे शते सप्तनवत्यधिके योजनानां ३१८२९७, ततोऽस्य प्रागुक्तयुक्तिवशात् पट्या भागो हियते, प्राभृतं हते च भागे लब्धं यथोक्तमत्र मण्डले मुहूर्तगतिपरिमाणं, अत्रापि दृष्टिपथप्राप्ततापरिमाणमाहू-'तया ण'मित्यादि, तदा इहगतस्य मनुष्यस्य-जातावेकवचनं इहगताना मनुष्याणामेकत्रिंशता योजनसहर्नवभिः षोडशैः-पोडशोत्तरैर्योजनशतैरेकोनचत्वारिंशता च पष्टिभागैर्योजनस्य एकं च षष्टिभागमेकषष्टिधा छित्त्वा तस्य सत्कैः षष्ट्या चूर्णिकाभागैः सूर्यश्चक्षुःस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहूर्तप्रमाणो द्वाभ्यां मुहकषष्टिभागाभ्यामधिकः,४ तेषां चाई षट् मुहर्ता एकेन मुहकपष्टिभागेनाभ्यधिकाः, ततः सामस्त्येनैकपष्टिभागकरणार्धं पडपि मुहर्ता एकषध्या &
गुण्यन्ते गुणयित्वा च एकपष्टिभागस्तत्राधिकः प्रक्षिप्यते ततो जातानि त्रीणि शतानि सप्तषष्ठयधिकानि एकषष्टिभागाना21 ४३६७, ततः सर्वबाह्यादाक्तने तस्मिन् द्वितीये मण्डले यत्परिरयपरिमाणं त्रीणि लक्षाणि अष्टादश सहस्राणि देशाते
सप्तनवत्यधिके २१८२९७, तदेभित्रिभिशतैः सप्तपश्यधिकैगुण्यते, जाता एकादश कोटयोऽष्टषष्टिलक्षाचतुर्दश सहस्राणि |नव शतानि नवनवत्यधिकानि ११६८१४९९९, एतस्य एकपष्ट्या गुणितया षष्ट्या ३६६० भागो हियते, हते च भागे लब्धान्यकत्रिंशत्सहस्राणि नव शतानि पोडशोत्तराणि ३१९१६, शेषमुद्धरति चतुर्विंशतिः शतानि एकोनचत्वारिंशदधि-1|| कानि २४३९, न चातो योजनान्यायान्ति ततः पष्टिभागानयनार्थमे कषष्ट्या भागो हियते, लब्धा एकोनचत्वारिंशत्पष्टि-है
PROIN
~125~