SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [२], -------------------- प्राभृतप्राभृत [3], ------------------ मूलं [२३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूर्यप्रज्ञतिवृत्तिः (मल०) प्रत सूत्रांक [२३] ॥ ५९॥ दीप अनुक्रम [३३] 65%A5% | सर्वान्तिमे तु मण्डले तृतीयमण्डलापेक्षया घशीत्यधिकशततमे यदा दृष्टिपथप्राप्ततापरिमाणं ज्ञातुमिष्यते तदा सा २प्राभूते पत्रिंशत् व्यशीत्यधिकेन शतेन गुण्यते, जातानि पञ्चषष्टिशतानि द्विपञ्चाशदधिकानि ६५५२, ततः षष्टिभागानयनार्थमे-13 प्राभृतकपल्या भागो झियते, लब्धं सप्तोत्तरं शतं षष्टिभागानां १०७, शेषाः पञ्चविंशतिरेकपष्टिभागा उद्धरन्ति २५, एतत् ध्रुव- प्राभूत राशी प्रक्षिप्यते, ततो जातमिदं-पश्चाशीतियोजनानि एकादश षष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्काः षट् एकपष्टिभागाः ८५४ा लाइव पटूबिंशत एवमुत्पत्तिः-पूर्वस्मात् २ मण्डलादनन्तरेऽनन्तरे मण्डले दिवसो द्वाभ्यां द्वाभ्यां मुहत्कषष्टिभागाभ्यां हीनो भवति, प्रतिमुहूतेकषष्टिभाग चाष्टादश एकस्य पष्टिभागस्य सत्का एकपष्टिभागा हीयन्ते, तत उभयमीलने पत्रिंशमयति, ते चाष्टादश एकषष्टिभागाः कलया न्यूना लभ्यन्ते न परिपूर्णाः, परं व्यवहारतः पूर्वं| परिपूर्णा विवक्षिताः, तच्च कलया न्यूनत्वं प्रतिमण्डलं भवत् यदा व्यशीत्यधिकशततमे मण्डले एकत्र पिण्डितं सत् चिन्त्यते तदा एकषष्टिरेकषष्टिभागास्यन्ति, एतदपि व्यवहारत उच्यते, परमार्थतः पुनः किशिदधिकमपि त्रुव्यदबसेय,ला ततोऽमी अष्टपष्टिरेकपष्टिभागा अपसार्यन्ते, तदपसारणे पश्चाशीतियोजनानि नव पष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्काः पष्टिरेकषष्टिभागाः ८५ इति जातं, ततः सर्ववाद्यमण्डलानन्तरातिनद्वितीयमण्डलगतात् दृष्टिपथ-| प्राप्ततापरिमाणादेकत्रिंशत्सहस्राणि नव शतानि पोडशोत्तराणि योजनानामेकोनचत्वारिंशत्पष्टिभागा योजनस्य एकस्य च पष्टिभागस्य सत्काः पष्टिरेकषष्टिभागाः ३१९१६ सा इत्येवरूपात् शोध्यते, ततो यथोक्तं सर्ववाद्ये मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, तच्चाने स्वयमेव सूत्रकृद्धक्ष्यति, तत एवं पुरुषच्छायायां दृष्टिपथमाप्ततारूपायां द्वितीयादिषु केषुधि III ५९ ~123~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy