________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : १. .......................-- उद्देशक: -1, ........................- मूलं [४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
श्रीजीवा- जीवाभि मलयगिरीयावृत्तिः ॥४६॥
[४१]
%
दीप
+
कर्मभूमास्त एवाकर्मभूमकाः, अन्तरशब्दो मध्यवाची, अन्तरे-लवणसमुद्रस्य मध्ये द्वीपा अन्तरबीपास्तगता अन्तरद्वीपगाः, 'एवं माणु- १प्रतिपत्ती स्सभेयो भाणियब्यो जहा पण्णवणाए' इति, 'एवम्' उक्तेन प्रकारेण मनुष्यभेदो भणितव्यो यथा प्रज्ञापनायां, स चातिबहुप्रन्थ | है। मनुष्याः इति तत एव परिभावनीयः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्र पाठसिद्धं, शरीरादिद्वारकलापचिन्तायां शरीरद्वारे पञ्च शरीराणि, सू०४१ तद्यथा-औदारिक वैक्रियमाहारकं तैजसं कार्मणं च, मनुष्येषु सर्वभावसम्भवात् , अवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलासङ्खयेयभागमात्रा उत्कर्षतस्त्रीणि गव्यूतानि, संहननद्वारे षडपि संहननानि, संस्थानद्वारे पडपि संस्थानानि, कषायद्वारे क्रोधकथायिणोऽपि | मानकषाविणोऽपि मायाकषायिणोऽपि लोभकषायिणोऽपि अकषायिणोऽपि, वीतरागमनुष्याणामकथायित्वात् , सञ्जाद्वारे आहारसजोपयुक्ता भयसझोपयुक्ता मैथुनसम्झोपयुक्ता लोभसञोपयुक्ताः, नोसंज्ञोपयुक्ताश्च निश्चयतो बीतरागमनुष्याः, व्यवहारतः सर्व एव || चारित्रिणो, लोकोत्तरचित्तलाभात्तस्य सज्ञादशकेनापि विप्रयुक्तत्वात् , उक्तश्च-"निर्वाणसाधकं सर्व, शेयं लोकोत्तराश्रयम् । सम्झा लोकाश्रया सर्वाः, भवाङ्करजलं परम् ॥१॥” लेश्याद्वारे कृष्णलेश्या नीललेश्या: कापोतलेश्यास्तेजोलेश्या: पद्मलेश्याः शुकलेश्या | अलेश्याश्च, तत्रालेश्याः परमशुकुध्यायिनोऽयोगिकेवलिनः । इन्द्रियद्वारे श्रोत्रेन्द्रियोपयुक्ता यावत्स्पर्शनेन्द्रियोपयुक्ता नोइन्द्रियोपयु-1 काच, तत्र नोइन्द्रियोपयुक्ताः केवलिनः, समुदूधातद्वारे सप्तापि समुद्घाताः, मनुष्येषु सर्वभावसम्भवान् , समुतूधातसङ्गाहिका पेमा | गाथा-"येणकसायमरणंतिए य बेम्बिए य आहारे । केवलियसमुग्धाए सत्त समुग्धा इमे भणिया ॥१॥” सब्जिद्वारे सब्जिनोऽपि नोसब्जिनोअसज्ञिनोऽपि, तत्र नोसब्जिनोअसब्जिनः केवलिनः । वेदद्वारे स्त्रीवेदा अपि पुरुषवेदा अपि नपुंसकवेदा P ॥ ४६॥
१ वैदनः कषायः मारणान्तिकब वैकयिकथाहारकः । कैवलिका समुद्धातः सप्त समुदपाता इमे भगिताः ॥१॥
-5
अनुक्रम
4
[४९]
7
-
R
4
~ 95~