________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
'इह' अस्मिन् प्रवचने खलुशब्दोऽवधारणे इहैव प्रवचने न शेषेषु शाक्यादिप्रवचनेषु, अथवा 'इहे ति मनुष्यलोके, खलुशब्दो वाक्यालकारे, 'जिनमत'मिति रागादिशत्रून जयति सा (इति) जिनः, स च यद्यपि छास्थवीतरागोऽपि भवति तथाऽपि तस्य तीर्थसाप्रवर्तकत्वायोगादुत्पन्न केवलज्ञानतीर्थदभिगृह्यते, सोऽपि च बर्द्धमानस्वामी, तस्य वर्त्तमानतीर्थाधिपतित्वात् , तस्य जिनस्य-वर्द्धमानखा-4 कामिनो मतम्-अर्थतस्तेनैव प्रणीतत्वादाचारादि दृष्टिवादपर्यन्तं द्वादशाहं गणिपिटक, कथम्भूतं वर्द्धमानस्वामिजिनमतमित्याह-'जिनानु
मतं' जिनानाम्-अतीतानागतवर्तमानानामुपभपद्मनाभसीमन्धरस्वामिप्रभृतीनामनुमतम्-आनुकूल्येन संमतं वस्तुतत्त्वमपवर्गमार्ग च प्रति लमनागपि विसंवादाभावादिति जिनानुमतम्, एतेन सर्वेषामपि तीर्थकृतां परस्परमविसंवादिवचनता प्रवेदिता, पुनः कथम्भूतमि
त्याह-'जिनानुलोम' जिनानाम्-अवध्यादिजिनानामनुलोमम्-अनुकूलमनुगुणमिति भावः, एतद्वशादवध्यादिजिनवप्राप्तेः, तथाहि
यथोक्तमिदं जिनमतमासेषमानाः साधवोऽवधिमनःपर्यायकेवललाममासादयन्येवेति, तथा 'जिनप्रणीत' जिनेन-भगवता बर्द्धमान-1 दवामिना प्रणीतं समस्तार्थसमहात्मकमातृकापदत्रयप्रणयनाजिनप्रणीतं, भगवान् हि बर्द्धमानस्वामी केवलज्ञानावातावादी बीजबुद्धि
खादिपरमगुणकलितान् गौतमादीन् गणधारिणः प्रत्येतन्मातृकापदत्रयमुक्तवान् "उप्पन्ने इ वा विगमे इ वा धुवे इ वा" इति, एतच पदयमुपजीव्य गौतमादयो द्वादशाङ्गं विरचितवन्तस्ततो भवत्येतजिनमतं जिनप्रणीतमिति, एतेनागमस्य सूत्रतः पौरुषेयत्वमावेदितं, पुरुषव्यापारमन्तरेण वचनानामसंभवात् , न खलु पुरुषव्यापारमन्तरेण नभसि ध्वनन्तः शब्दा उपलभ्यन्त इति, तेन यदवादि परैः -वचनाजिनसंघुद्धिस्तनरर्थक्यमन्यथा । अपौरुषेयमेवेद, धर्माधर्मनिबन्धनम् ॥ १॥ इति तपास्तमवसेयमिति, तत्र मा भूत्कस्याप्येवमाशङ्का-यथेदमविशातार्थमेव तत्त्वतः साक्षात्सर्वज्ञादपि अवणे सर्वज्ञविवक्षाया अलपक्षलेन ग्रहणाभावे विवक्षितशब्दार्थपरि
दीप
अनुक्रम
~8~