________________
आगम
(१४)
प्रत
सूत्रांक
[२५३]
दीप अनुक्रम
[३७८]
“जीवाजीवाभिगम” - उपांगसूत्र - ३ (मूलं + वृत्तिः)
प्रतिपत्तिः [सर्वजीव],
प्रतिप्रति०] [२],
मूलं [२५३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि -प्रणीत वृत्तिः
सूक्ष्मस्य जघन्यतोऽन्तर्मुहूर्त्त तत ऊर्द्ध भूयोऽपि बादरेषु कस्याप्यागमनात्, उत्कर्षतोऽसङ्ख्येयं कालं, असङ्ख्येवा उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसया लोकाः, बादरस्य जघन्यतोऽन्तर्मुहूर्त्त तदनन्तरं कस्यचिद् भूयोऽपि सूक्ष्मेषु गमनात् उत्कर्षंतोऽयं कालं, असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽङ्गुलस्यासयो भागः, एतावत: कालादूर्द्ध नियोगतः संसारिणः सूक्ष्मेषु गमनात् उभयप्रतिषेधवर्त्ती सिद्धः स च साद्यपर्यवसितः || अन्तरचिन्तायां सूक्ष्मस्यान्तरं जघन्यतोऽन्तर्मुहूर्त्त उत्कर्षतोऽयं | कालमसङ्ख्या उत्सर्पिण्यवसर्पिण्यः कालतः क्षैत्रतोऽङ्गुलस्यासयो भागः, बादरकालख जघन्यत उत्कर्षतञ्चैतावत्प्रमाणत्वात् । बादरस्यान्तरं जघन्येनान्तर्मुहूर्त्त उत्कर्षतोऽसमेयं कालं, असङ्ख्या उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसङ्ख्या लोकाः, सूक्ष्मस्य जघन्यत उत्कर्षतश्चैतावत्कालप्रमाणत्वात् नोसूक्ष्मनोबादरस्य साद्यपर्यवसितस्य हेतौ षष्ठी, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायात्, ततोऽयमर्थ:-साद्यपर्यवसितत्वान्नास्त्यन्तरमन्यथाऽपर्यवसितत्वायोगात् । अल्पबहुत्वचिन्तायां सर्वस्तोका नोसूक्ष्मानोबादरा, सिद्धानामल्पत्वात्, तेभ्यो बादरा अनन्तगुणाः, वादरनिगोदजीवानां सिद्धेभ्योऽप्यनन्तत्वात्, तेभ्यः सूक्ष्मा असयगुणाः, वादरनिगोदेभ्यः सूक्ष्मनिगोदानामसयातगुणत्वात् ॥
अहवा तिविहा सव्वजीवा पण्णत्ता, तंजहा-सण्णी असण्णी नोसण्णीनोअसण्णी, सन्नी भंते! कालओ० ?, जह० अंतो० को सागरोवमसतपुहुत्तं सातिरेगं, असण्णी जह० अंतो० ashto area तिकालो, नोसण्णीनोअसण्णी साइए अपजवसिते । सण्णिस्स अंतरं जह० अंतो० उक्को० वणस्सतिकालो, असण्णिस्स अंतरं जह० अंतो० उक्को० सागरोक्मसयपुहुतं सातिरेगं,
For P&Pernaise Cly
~898~
my w