________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [१], -------------------- मूलं [२४७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
-%AY
प्रत सूत्रांक
9-4-6
[२४७]
48C
शतानि पत्रिंशानि एकभवग्रहणप्रमाणेन पट्पञ्चाशेन शतद्वयेनावालिकानां गुण्यन्ते तथाऽपि तावत्य एवावलिका भवन्ति, उक्तञ्च"एगा कोडी सत्तहि लक्ख सत्तत्तरी सहस्सा य । दो य सया सोलहिया आवलियाओ मुहुत्तंमि ॥१॥" एवं च यदुग्यते 'संखेजाओ आवलियाओ एगे उसासनीसासे' इत्यादि तदतीच समीचीनमिति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र सयोगिभवस्थकेवल्यनाहारकस्यान्तरमभिधित्सुराह-सजोगिभवस्थकेवलि अणाहारयरसणं भंते !' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! जघन्येनाप्यन्तर्मुहूर्तमुत्कर्पणाप्यन्तर्मुहूर्ग, समुद्घातप्रतिपत्तेरनन्तरमेवान्तर्मुहूर्तेन शैलेशीप्रतिपत्तिभावात् , नवरं जघन्यपदादुत्कृष्टपदं विशेषा|धिकमवसातव्यं अन्यथोभयपदोपन्यासायोगात् । अयोगिभवस्थ केवल्यनाहारकसूत्रे नास्यन्तरं, अयोग्यवस्थायां सर्वस्याप्यनाहार करवान् । एवं सिद्धस्यापि सावपर्यवसितस्यानाहारकस्यान्तराभावो भावनीयः ॥ साम्प्रनमेतेयामाहारकानाहारकाणामल्पबहुत्वमाह-एएसि णं भंते !' इत्यादि प्रभमूत्र सुगर्म, भगवानाह-गौतम! सर्वस्तोका अनाहारकाः, सिद्धविग्रहगल्यापन्नसमुदूधातगतसयोगिफेवस्ययोगिकेयलिनामेवानाहारकत्वात् , तेभ्य आहारका असक्वेवगुणाः, अघ सिद्धेभ्योऽनन्तगुणा वनस्पतिजीवास्ते च प्राब आहारका इत्यनन्तगुणाः कथं न भवन्ति ?, उच्यते, इह प्रतिनिगोदमसङ्ख्ययो भागः प्रतिसमयं सदा विग्रहगत्यापन्नो लभ्यते, विग्रहगत्यापन्ना अनाहारकाः, “विग्गहगइमावन्ना केवलिणो समुहया अजोगी य । सिद्धा य भणाहारा सेसा आहारगा जीवा ॥१॥" [विग्रहगत्यापन्नाः समुद्धताः अयोगिनश्च केवलिनः सिद्धाश्चानाहारा: शेषा आहारका जीवाः ॥ १॥"] इतिवचनात् ततोऽसहव्यगुणा एवाहा|रका घटन्ते नानन्तगुणा इति ॥ प्रकारान्तरेण भूयो वैविध्यमाह
अहवा दुविहा सब्वजीवा पणत्ता, तंजहा-सभासगा अभासगा य ॥ सभासए णं भंते ! म
दीप अनुक्रम
[३७२
- RRC-
Jaticomin
60
~888~