________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------- प्रति प्रति० [१], -------------------- मूलं [२४५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[२४५]]
दीप अनुक्रम
यके तहेव भाणियब्वे ॥ अहवा दुविहा सब्यजीवा-सलेसा य अलेसा य जहा असिद्धा श्रीजीवा
प्रतिपत्ती
सर्वजीवाजीवाभि. सिद्धा, सब्वत्थोवा अलेसा सलेसा अर्णतगुणा (सू०२४५)
भिगमे सेमलयगि- अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सेन्द्रियाश्च अनिन्द्रियाश्च, तत्र सेन्द्रियाः-संसारिणः अनिन्द्रिया:-सिद्धाः, उपाधिमे-18
|न्द्रियकारीयावृत्तिः दात्पुथगुपन्यासः । एवं सकायिकादिध्वपि भावनीयं, बत्र सेन्द्रियस्य कायस्थितिरन्तरं चासिद्धवद्वक्तव्यं, अनिन्द्रियस्य सिद्धवत् ,
तश्चैवम्-'सइंदिए भंते ! सइंदियत्ति कालतो केवचिरं होइ?, गोयमा! सईदिए दुविहे पन्नते, जहा-अणाइए वा अपज्जवसिए ॥४३७॥ अणाइए वा सपजाबसिए, अणिदिए गं भंते ! अणिदिएत्ति कालतो केवचिरं होइ?, गोयमा! साइए अपजवसिए, सइंदियस्स गं
| यलेश्याभंते ! कालओ केवचिरं अंतरं होइ?, गोयमा! अणाइयस्स अपनवसियस नथि अंतरं, अणाइअस्स सपज्जवसिवस्स नत्थि अंतरं, अ- भेदादि पाणिदियस्स गं भंते ! अंतरं कालतो केवचिरं होइ?, गोबमा ! साइयस्स अपजवसियस्स नस्थि अंतरं' इति, अल्पबहुखसूत्रं पूर्ववझावनीयं । उद्देशः २ | एवं कायस्थित्यन्तराल्पवहुलसूत्राणि सकायिकाकायिकविषयाणि सयोग्ययोगिविषयाण्यपि भावयितव्यानि, तचैवम्-'अहवा दुनिहा || सब्यजीवा पण्णता, तंजहा-सकाइया चेव अकाइया चेष, एवं सजोगी चेव अजोगी चेव तहेब, एवं सलेस्सा व अलेस्सा घेवY ससरीरा चेव असरीरा चेव संचिट्ठणं अंतर अप्पाबहुयं जहा सकाइयाणं ।' भूयः प्रकारान्तरेण द्वैविध्यमाह-'अवे'यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सवेदकाच अवेदकाश्च । तत्र सवेदकस्य कायस्थितिमाह-सवेदए णं भंते!' इत्यादि प्रभसूत्र
सुगर्म, भगवानाह-गौतम! सवेदकत्रिविधः प्रज्ञप्तस्तद्यथा-अनाद्यपर्ववसितः अनादिसपर्यवसितः सादिसपर्यवसितश, तत्रानाद्यप- ४३७ Bार्यवसितोऽभब्यो भन्यो वा तथाविधसामय्यभावान्मुक्तिमगन्ता, उक्तञ्च-भव्वावि न सिग्नंति केई" इत्यादि, अनादिसपर्यवसितो
RECTOR
[३७०
Re
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~ 877~