________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [९], --------------------- उद्देशक: [-], ------------------- मूलं [२४३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२४३]
थमसमयद्वीन्द्रियस्य जघन्येनान्तरं द्वे क्षुल्लकभवग्रहणे समयोने, तद्यथा-एकं द्वीन्द्रियक्षुल्लकभवग्रहणमेव प्रथमसमयोनं, द्वितीय सम्पूर्णमेवैकेन्द्रियत्रीन्द्रियाद्यन्यतमक्षुल्लकभवग्रहणं, (मिति, एवं प्रथमसमवत्रिचनुपपञ्चेन्द्रियाणामप्यन्तरं वेदितव्यं, अप्रथमसमय द्वीन्द्रियस्य जयन्येनान्तरं भुलकभवग्रहणं समयाधिकं तच्चैकेन्द्रियादि) विंयमसनयत्रीन्द्रिय क्षुल्लकभवं स्थित्ला भूयो द्वीन्द्रियत्वेनोत्पन्न व प्रथ-] मसमयातिकमे बेदितव्यं, उत्कर्षतोऽनन्त कालगनन्ता उत्सविण्यासविण्यः कालत: क्षेत्रतोऽनन्ता लोका असत्ययाः पुद्गलपरावर्ताः,
ते च पुद्गलपरावर्ती आबलिकाया असल्येयो भागः, पतावांश्च द्वीन्द्रियभवादुतावन्तं कालं वनस्पतिपु स्थित्वा भूयो द्वीन्द्रियले हानोत्पन्नस्य प्रथमसमयातिक्रमे भावनीयः, एवमप्रथमसमबत्रिचतुष्प चेन्द्रियाणामपि जघन्यनुत्कुष्टं चान्तरं वक्तव्यं, भावनाप्येलदन
सारेण स्वयं भावनीया ।। साम्प्रतमतेषामेकेन्द्रियाविप्रथमसमयानां परम्परमरूपबहुलमाह-एएसि ण'मित्यादि प्रभसूत्रं सुगर्भ, भगवानाह-गौतम ! सर्वलोका: प्रथमसमयप चेन्द्रियाः, अल्पानामेवैकस्मिन लमये तेपामुत्पादान् , तेभ्य: प्रथमसमयचतुरिन्द्रिया | विशेषाधिकाः, प्रभूतानां तेषामेकस्मिन् समये उत्पादसम्भवान् , तेभ्यः प्रथमसमयत्रीन्द्रिया विशेषाधिका:, प्रभूततराणां ते पाने कन्मिन |
समये उत्पादान, सेभ्यः प्रथमसमपद्वीन्द्रिया विशेषाधिकाः, प्रभूतानां तेषामे कस्मिन् समये उपादान, सेभ्यः प्रथमसमय केन्द्रिया साविशेषाधिकाः, इह ये दीन्द्रियादिभ्य उडूत्य एकेन्द्रियखेनोत्पद्यन्ते त एव प्रथमे समये वर्तमाना: प्रथमसमयकेन्द्रिया नान्ये, ने च।
प्रथमसमयद्वीन्द्रियेभ्यो विशेषाधिका एव नासद्ध्ये या नानन्तगुणा इति ।। साम्प्रतमप्रथमसमयानाभतेषामल्पबहुत्वमाह-पपलि जमिमायादि प्रभसूत्र सुगम, भगबानाह-गौतम! सर्वस्तोका अनयमसमयपथेन्द्रियाः, तेभ्योऽप्रथमसमय चतुरिन्द्रिया विशेषायिकाः, -11
योऽप्रथमममयत्रीन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयद्वीन्द्रिया विशेषाधिकाः, अत्र युक्तिवविधप्रतिपत्तो मामान्यतो द्वित्रिच
दीप अनुक्रम [३६८]
KActroCOMAARAK
~872~