________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [७], --------------------- उद्देशक: [-], ------------------- मूलं [२४१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२४१]
उत्कर्षतो वनस्पतिकालः, वदतिक्रमे मनुष्यभवब्यवधानेन भूयः प्रथमसमयतिर्यक्त्वोपपत्तेः, अप्रथमलमयतिर्यग्योनिकसूत्रे जघन्येनान्तरं भुलकभवग्रहणं समयाधिक, तत्तु तिर्यग्योनिकक्षुल्लकभवग्रह्णचरमसमयस्याधिकृताप्रथमसमयत्वात्तत्र मृतस्य मनुष्यक्षुल्लकभवप्रहणेन व्यवधाने सति तिर्यक्लेनोत्पद्यमानस्य प्रथमसमयातिकमे वेदितव्यं, अप्रथमसमयान्तरस्यैतावन्मात्रत्वात् , उत्कर्षतः सागरो-IN पमशतपृथक्त्वं सातिरेक, देवादिभवानामेतावन्मात्रकालत्वात् । मनुष्यवक्तव्यता तिर्यग्वक्तव्यतेव, नवरं तन्त्र तिर्यकक्षुछकभवग्रहणेन | व्यवधानं भावनीयम् । देवसूत्रद्वयं नैरयिकसूत्रद्वयवत् ॥ सम्प्रत्येषामेव चतुर्णा प्रथमसमयानां परस्परमल्पबहुत्वमाह-एएसि ण'-1 मियादि प्रभसूत्र सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसमयमनुष्याः, श्रेण्यसोयभागमात्रत्वात् , तेभ्यः प्रथमसमयनैर-17 विका असलयेयगुणाः, अतिप्रभूतानामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः प्रथमसमयदेवा असपेयगुणाः, व्यन्तरज्योतिष्काणामतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवान , तेभ्यः प्रथमसमयतिर्य चोऽसलोयगुणाः, इह ये नारकादिगतित्रयादागत्य तिर्य
क्वप्रथमसमये ये वर्तन्ते ते प्रथमसमयनियंचो, न शेषाः, ततो यद्यपि प्रतिनिगोदमसहयेयो भागः सदा विग्रहगतिप्रथमसमववत्ता दालभ्यते तथाऽपि निगोदानामपि तिर्यक्वान्न ते प्रथमसमयतिर्यश्च ते एभ्य: सहारेयगुणा एव ।। साम्प्रतमेतेषामेव चतुर्णामप्रथमसमयाना
परस्परगल्पबहुसमाह-एएसि ण'मित्यादि प्रभसूत्रं सुगर्म, भगवानाह-गौतम! सर्वस्तोका अप्रथमसमयमनुष्याः, अण्यसहये य
भागवान , तेभ्योऽप्रथमसमयनैरविका असहयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेहै शराशिस्वायत्प्रमाणासु श्रेणिषु यावन्स आकाशप्रदेशातावत्प्रमाण वान्, तेभ्योऽप्रथमसमयदेवा असोयगुणाः, व्यन्तरज्योतिष्का
जामपि प्रभूतत्याग, तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, वनस्पतीनामनन्तलात् ॥ साम्प्रतमेतेषामेव रविकादीनां प्रत्येकं प्रथमसमयाप्रथमसमयगतमल्पवहुत्वमाह-एएसि णं भंते!' इत्यादि प्रभसूत्र सुगर्म, भगवानाह-गौतम! सर्वस्तोकाः
दीप अनुक्रम [३६६]
644C5%25%*CALCCAKACT
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~864~