________________
आगम
(१४)
प्रत
सूत्रांक
[२३७]
दीप
अनुक्रम
[३६२]
श्रीजीवा
जीवाभि०
मलयगियावृत्तिः |
॥ ४२३ ॥
“जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:)
-
प्रतिपत्ति: [ ५ ],
----- उद्देशक: [-],
मूलं [२३७]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः
यगुणाः, विशेषाधिकत्वस्य सङ्ख्यगुणत्वबाधनायोगात्, तेभ्यः सामान्यतः सूक्ष्माः पर्यामका विशेषाधिकाः, पर्यासूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ततः सामान्यतः पर्यात्रा पर्याप्तविशेषणरहिताः सूक्ष्मा विशेषाधिकाः, अपर्याप्रानामपि तत्र प्रक्षेपात् ॥ इह पूर्व निगोदाः स्थित्यादिभिचिन्तितास्ततो निगोदवक्तव्यतामाह
कतिविहा णं भंते! णिओया पण्णत्ता?, गोयमा ! दुविहा णिओया पण्णत्ता, तंजहा- णिओया य णिओदजीवा य ॥ णिओयाणं भंते! कतिविहा पण्णत्ता ?, गोयमा ! दुविहा, पं० तंजहासुमणिओयाय बायरणिओया य ॥ सुहुमणिओया णं भंते! कतिविहा पण्णत्ता?, गोयमा ! दुविहा पण्णत्ता, तंजा—पजत्तगा य अपजत्तगाय ॥ याघरणिओयावि दुबिहा पण्णत्ता, तंजापज्जन्तगा य अपजन्तगा य ॥ णिओयजीवा णं भंते! कतिविहा पण्णत्ता?, दुबिहा पण्णसा-सुमणिओदजीवाय वायरणिओयजीवा य । सुमणिगोदजीवा दुविहा पं० [सं० - पलत्तगा य अपजतगा । बादरणिगोदजीवा दुविहा पन्नत्ता तं०-पजत्तगा य अपजतगा य ॥ (सू० २३८) 'कतिविहा णमित्यादि, कतिभेदाः भदन्त ! निगोदाः प्रता: १, भगवानाह - गौतम! द्विविधा निगोदा: प्रज्ञास्तद्यथा- निगोदाश्च निगोदजीवाश्च उभयेषामपि निगोदशब्दवाच्यतया प्रसिद्धत्वात्, तत्र निगोदा - जीवाश्रयविशेषाः निगोदजीवा - विभिन्नतैजसकार्मणा जीवा एव | अधुना निगोदभेदान् पृच्छति - 'निगोया णं भंते!" इत्यादि प्रभसूत्रं सुगमं, भगवानाह - गौतम! द्विविधाः प्रज्ञास्तद्यथा-सूक्ष्मनिगोदान बादरनिगोदान, तत्र सूक्ष्मनिगोदाः सर्वलोकापन्नाः बादरनिगोदा मूलकन्दादय: । 'सुहमनिगोया
For P&Palise Cnly
प्रतिपत्ती
निगोदाधिकारः
उद्देशः २
सु० २३८
~ 849~
॥ ४२३ ॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते एता प्रतिपतौ न कोऽपि उद्देशकः वर्तते, तत् कारणात् अत्र "उद्देशः २" इति निरर्थकम् मुद्रितं अथ निगोद-वक्तव्यता आरब्धः