________________
आगम
(१४)
प्रत
सूत्रांक
[२३७]
दीप
अनुक्रम [३६२]
प्रतिपत्ति: [ ५ ],
----- उद्देशक: [-]
मूलं [२३७]
मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः
“जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:)
-
श्रीजीवा
जीवाभि०
मलयगिरीयावृत्तिः
॥ ४२१ ॥
र्याप्ता अनन्तगुणा: प्रतिवादरैकैक निगोदमनन्तानां जीवानां भावात् तेभ्यः सामान्यतो बादरा: पर्यामा विशेषाधिकाः, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात्, तेभ्यो बादरवनस्पतिकायिका अपर्याप्तका असोयगुणा एकैकपर्याप्तबादरवनस्पतिका यिक निगोद निश्रयाऽसयानामपर्याप्तवाद वनस्पतिकायिकनिगोदानामुत्पादात्, तेभ्यः सामान्यतो वादरा अपर्याप्त विशेषाधिका बादर तेजस्कायिकादीनामपर्याप्तानां तत्र प्रक्षेपात् तेभ्यः पर्याप्तापर्याप्त विशेषणरहिता: सामान्यतो बादरा विशेषाधिका: यादरपर्याप्ततेजस्कायिकादीनामपर्याप्तानां तत्र प्रक्षेपात् ॥ तदेवं गतानि बादराश्रितानि पञ्चास्पबहुत्वानि, सम्प्रति सूक्ष्मवादरसमुदायगतानि पञ्चा ५ स्पबहुलान्यभिधित्सुराह - 'एएसि ण'मित्यादि, इह प्रथमं वादरगतमल्पबहुलं तत्सूक्ष्मगताल्पयत्वपञ्चके यत्प्रथममस्पबहुलं तद् * भावनीयं यावत् सूक्ष्मनिगोदचिन्ता, तदनन्तरं बादरवनस्पतिकायिका अनन्तगुणाः प्रतिबादरनिगोदमनन्तानां जीवानां भावात् तेभ्यो बादरा विशेषाधिका वादरतेजस्कायिकादीनामपि तत्र प्रक्षेपात् तेभ्यः सूक्ष्मवनस्पतिकायिका असङ्ख्यगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामस पेयगुणखात्, तेभ्यः सामान्यतः सूक्ष्मा विशेषाधिकाः सूक्ष्मतेजस्का विकादीनामपि तत्र प्रक्षेपात् ॥ गत | मेकमल्पबहुत्वमिदानीमेतेषामेवापर्याप्तानां द्वितीयमाह - 'एएसि णमित्यादि, सर्वस्तोका बादरसकायिका अपर्याप्ताः ततो बादर| तेजस्कायिकबादरवनस्पतिका विकवाद निगोदबादरथिवीकायिकवादशष्कायिक वादरायुकायिका: पर्याप्ताः क्रमेण यथोत्तरमसोयगुणाः, अत्र भावना बादरगतास्पबहुलपञ्चके यद्वद् द्वितीयमपर्याप्त विषयमल्पबहुलं तद्वद् भावनीया, ततो बादरवायुकायिकेभ्योऽपर्या 8 प्रेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असङ्ख्यगुणाः, अतिप्रभूतास यलोकाकाशप्रदेशप्रमाणत्वात् तेभ्यः सूक्ष्मपृथिवीका विकसूक्ष्मा| कायिक सूक्ष्मवायुकायिकसूक्ष्म निगोदा यथोत्तरमसत्यगुणाः अत्र भावना सूक्ष्मास्पबहुत्ववद्भावनीया, पञ्चके यहितीयास्पबहुलं त
॥ ४२१ ॥
Ebetur
For P&Peale Chly
१ प्रतिपत्ती
सुक्ष्मवादराद्यरूपबहु
4 उद्देशः २
सू० २३७
अत्र मूल- संपादने शिर्षक-स्थाने एका स्खलना वर्तते एता प्रतिपतौ न कोऽपि उद्देशकः वर्तते, तत् कारणात् अत्र "उद्देशः २" इति निरर्थकम् मुद्रितं
~845~