________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [५], --------------------- उद्देशक: 1, ------------------- मूलं [२३५] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२३५]]
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥४१७॥
गाथा:
*
अंतोषको असं असं उस्स० कालओ खेत्तओ अंगु० असं० पत्तेगसरीरयादरवणस्सतिकाह- ५ प्रतिपत्ती यस्स बायरनिगोअस्स पुढवीच, बापरणिओयस्सणं जह० अन्तो उको अर्थतं कालं अर्णता उस्स० | बादरस्य कालओ खेत्तओ अड्डाइजा पोग्गल०] एतेसिं जहपणेणं अंतोमु उक्कोसेणं सत्तरि सागरोवमको- कायस्थि. डाकोडीओ संखातीयाओ समाओ अंगुलअसंखभागो तहा-असंखेजा उ० ओहे य वापरतरु- ठा तिः अणुबंधो सेसओ वोच्छं । उस्सप्पिणि २ अडाइयपोग्गलाण परियद्दा ॥ उदधिसहस्सा खलु उद्देशः२ साधिया होंति तसकाए ॥१॥ अंसोमुहुत्तकालो होइ अपजत्तगाण सम्वेसि ।। पज्जत्तवायरस्स य
सू०२१५ वायरतसकाइयस्सावि ॥२॥ एतेसिं ठिई सागरोवमसतपुहत्तं साइरेगं । तेउस्स संख राईदिया]
दुविहणिओए मुहुत्तमद्धं तु। सेसाणं संखेजा वाससहस्सा य सबेर्सि ॥३॥ (सू०२३५) 'बायरे णं भंते।' इत्यादि प्रभसूत्र पाठसिद्ध, भगवानाह-गौतम! जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसोयं कालं, तमेवासयेयं । कालं कालक्षेत्राभ्यां निरूपवति-असंखेजाओ उस्सप्पिणीमोसप्पिणीओ कालतो खेत्ततो अंगुलस्स असंखेज्जइभागों' अस्य ब्याख्या प्राग्वत् । बादरपृथ्वीकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सप्ततिः सागरोपमकोटीकोटयः, एवं बादराकायिकबादरतेजस्कायिकवादरवायुकापिकानामपि, सामान्यतो बादरवनस्पतिकाबिकसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसोयं कालं, तमेव कालक्षेत्राभ्यां निरूपयति-असोया उत्सर्पिण्यवसपिण्यः कालतः क्षेत्रतोऽङ्गुलस्यासोयभागः । प्रत्येकवादरवनस्पतिकायिकसूत्र बादरपृथ्वीकायिक- ॥४१॥ वत्, सासाम्वतो निगोइसूत्रे जपनमयोऽन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं, तस्यैव कालक्षेत्राभ्यां निरूपणं करोति-अनन्ता उत्सर्पिण्यव
स
दीप अनुक्रम [३५७३६०]
+AAG
Jambernal
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~837~