________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], --------------------- उद्देशक: [(वैमानिक)-२], - ---------- मूलं [२२१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२२१]
दीप अनुक्रम [३४१]
गोयमा! असहं अदुवा अर्णतखुत्सो, सेसेसु कप्पेसु एवं चेव, गवरि नो वेवणं देवित्ताए जाव
गेवेज़गा, अणुत्तरोववातिएसवि एवं, णो चेव णं देवत्ताए देविसाए । सेसं देवा ॥ (सू०२२१) 'सोहम्मे णमित्यादि, सौधर्मे भदन्त! कल्पे द्वात्रिंशद् विमानायासशतसहस्रेषु एकैकस्मिन् विमाने सर्वे प्राणाः सर्वे भूताः सर्वे जीवाः सर्वे सत्त्वाः, अमीपां व्याख्यानमिदम्-प्राणा द्वित्रिचतुः प्रोक्ता, भूताश्च तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा उद्दीरिताः॥१॥" पृथ्वीकायतया देवतया देवीतचा, इह च बहुषु पुस्तकेन्वेतावदेव सूत्रं दृश्यते, कचित्पुनरेतदपिर -'आउकाइयत्ताए तेउकाइयत्ताएं इत्यादि तन्न सम्यगवगच्छामस्तेजस्कायस्य तत्रासम्भवात् , 'आसणे'त्यादि, आसनं-सिंहासनादि शयनं-पल्यतः सम्भा:-प्रासादाद्यवष्टम्भहेतवः भाण्डमात्रोपकरणं-हारार्द्धहारकुण्डलादि तत्तयोत्पन्नपूर्वाः १, भगवानाह-गौतम! 'असकृत्' अनेकवारमुत्पन्नपूर्बो इति सम्बन्धः, अथवा 'अनन्तकृत्वः' अनन्तान् वारान , सांव्यवहारिकराश्यन्तर्गतै वैः सर्वस्था-15 नानां प्रायोऽनन्तश: प्राप्नत्वात् , एवमीशानेऽपि वक्तव्यं, सनत्कुमारेऽप्येवमेव, नवरं 'नो चेव णं देविताए' इति विशेषः तत्र देवीनामुत्पादाभावात् , एवं यावद् अवेयकाणि, पंचसु णं भंते ! अणुत्तरे' इत्यादि पाठसिद्धं नवरं 'नो चेव णं देवित्ताए' इति, अनन्तकत्लो देवत्वस्य प्रतिषेधो विजयादिषु चतुर्दोत्कर्षतोऽपि वारद्वयं सर्वार्थ सिद्धे महाविमाने एकवारं गमनसम्भवात् , तत ऊर्द्धमवश्यं म-1 नुष्यभवासादनेन मुक्तिप्राप्तः, देवीत्वस्य च प्रतिषेधस्तत्रोत्पादासम्भवात् ॥ सम्पत्ति चतुर्विधानामपि जीवानां सामान्यतो भवस्थिति कायस्थितिं च प्रतिपिपादयिषुराह
नेरइयाणं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा! जहन्नेणं दस वाससहस्साई उक्को
~814~