________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशक: [(वैमानिक)-१], - -------- मूलं [२०८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२०८]
दीप अनुक्रम
श्रीजीवा-15पद् च पल्योपमानि बाह्यायामेकविंशतिः सागरोपमाणि पञ्च पल्योपमानि, शेषं पूर्ववत् ।। 'कहि भंते ! हेडिमगेवेजगाणं देवाणं | ३ प्रतिपत्ती जीवाभि विमाणा पन्नत्ता? कहि णं भंते! हेडिमगेवेजगा देवा परिवसंति, गोयमा! आरणअधुयाणं कप्पाणं उबरिं सपक्खं सपडिदिसि 4 वैमा० मलयगि- |बहूई जोवणाई जाव उड़े दूरं उप्पइत्ता पत्थ गं हेडिमगेवेजगाणं देवाणं तओ हेट्रिमगेवेजविमाणा पण्णत्ता पाईणपडीणायया उदीणदा- उद्देशः१ रीयावृत्तिः हिणविच्छिण्णा पडिपुण्णचंदसंठाणसंठिता अचिमाली भासरासिवण्णाभा असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असं- देवलोक
खेजाओ जोयणकोडाकोडीओ परिक्खेवेण सव्वत्थरयणामया अच्छा जाव पष्ठिरूबा, तत्व णं हेहिमगेवेजगाणं देवाणं एकारसुत्रे दापत्स्थि॥३९॥
गेबिजविमाणावाससए पन्नते, ते णं विमाणा अच्छा जाय पडिरूवा, तत्थ णं हेट्रिमगेवेजगा देवा परिवसंति' पाठसिद्ध, 'सव्वे || त्यादि
समड़िया' इत्यादि सर्वे-निरवशेषाः समा ऋद्धियेषां ते समर्द्धिकाः, एवं सो समद्युतिकाः सर्वे समयलाः सर्वे समयशसः सवें स-11 सू० २०८ समानुभागा: सर्वे समसौख्याः, अनिन्द्रा-न विद्यते इन्द्रः-अधिपतिर्येषां ते अनिन्द्राः, अषा-न विद्यते प्रेपा-प्रेष्यलं येषां ते अ-18
प्रेपाः, न विद्यते पुरोहित:-शान्तिकर्मकारी येषामशान्तेरभावात्ते अपुरोहिताः, किंरूपाः पुनस्ते ? इत्याह-अहमिन्द्रा नाम ते देवगणाः | प्रज्ञप्ता: हे अमण! हे आयुष्मन् ! ॥ एवं मध्यमवेयकसूत्रमुपरितनौवेयकसूत्रमपि भावनीय, नवरमियं विमानसमास अहणि:-12
"एकामुत्तर हिटिमेसु १११ सत्तुत्तरं च मज्झिमए १०७ । सयमेगं उबरिमए १०० पंचेव अणुत्तरविमाणा ५॥ १॥" 'कहि [४ VIभंते ! अणुत्तरोववाइवाणं देवाणं विमाणा पन्नत्ता? कहिणं भंते ! अणुत्तरोक्वाइया देवा परिवसंति', गोयमा! इमीसे णं रयणप्पभाए ।
पुढवीए बहुसमरमणिजामो भूमिभागाओ उई चंदिमसूरगहगणनक्खत्ततारारूवाणं बहूणि जोयणाई बहूणि जोयणसयाणि जाब पहूईओ | 31॥३९३॥ दाजोयणकोडाकोडीओ उई दूरं उप्पइत्ता सोहम्मीसाणसणकुमारमाहिंदबंभलोगलंतगसुक्कसहस्साराणयपाणयआरणअनुयकप्पे तिन्नि |
[३२५]
~789~