________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [३], ----------------------- उद्देशक: [(ज्योतिष्क)], --------------------- मूलं [१९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
संस्थाना
[१९७]]
| सू०१९७
दीप
श्रीजीवा- केवतियं पाहल्लेणं पण्णत्ते?, गोयमा! छप्पन्ने एगसहिभागे जोयणस्स आयामविक्खंभेणं तं ति- ३ प्रतिपत्ती जीवाभि. गुणं सविसेसं परिक्खेवेणं अट्ठावीसं एगसहिभागे जोयणस्स बाहालेणं पण्णते ॥ सूरविमाण
चन्द्रादिमलयगि- स्सवि सञ्चेव पुच्छा, गोयमा! अडयालीसं एगसहिभागे जोयणस्स आयामविक्खंभेणं तं ति. रीयावृत्तिः गुणं सविसेस परिक्खेवेणं चउवीस एगसहिभागे जोयणस्स बाहल्लेणं पन्नत्ते ॥ एवं गहविमा
यामादि णेवि अद्धजोयणं आयामधिक्खंभेणं सविसेसं परि० कोसं बाहल्लेणं ॥णक्खत्तविमाणेणं कोसं उद्देशः२ आयामविक्खंभेणं तं तिगुणं सविसेसं परि० अद्धकोसं बाहल्लेणं प० ताराविमाणे अद्धकोसं
आयामविक्खंभेणं तं तिगुणं सविसेसं परि० पंचधणुसयाई बाहल्लेणं पण्णत्ते ।। (मू०१९७) 'चंदविमाणे णं भंते !' इत्यादि, चन्द्रविमानं भदन्त ! 'किंसंस्थितं' किमिव संस्थितं २ प्रज्ञप्तम् ?, भगवानाह-गौतम! 'अर्द्धक४ पित्थसंस्थानसंस्थितम्' उत्तानीकृतमधूकपित्थं तस्येव यत् संस्थानं तेन संस्थितमर्द्धकपित्यसंस्थानसंस्थितं, आह-यदि चन्द्रविमान-18 हामुत्तानीकृतार्द्धकपित्थसंस्थानसंस्थितं तत उदयकालेऽस्तमयकाले वा यदिवा तिर्यक् परिभ्रमत् पौर्णमास्यो कस्मात्तदर्द्धकपित्थफलाकारंट
नोपलभ्यते ?, कामं शिरस उपरि वर्तमानं वर्तुलमुपलभ्यते, अर्द्ध कपित्थस्य शिरस उपरि दूरमवस्थापितस्य परभागादर्शनतो वर्तुल
तया रश्यमानत्वात् , उकयते, इहार्द्धकपित्थफलाकारं चन्द्रविमानं न सामयेन प्रतिपत्तव्यं, किन्तु तस्य विमानस्य पीठं, तस्य च हैपीठस्योपरि चन्द्रदेवस्य-ज्योतिश्चक्रराजस्व प्रासादः, स च प्रासादस्तथा कथञ्चनापि व्यवस्थितो यथा पीठेन सह भूयान् वर्तुल आ-८॥३७८॥
कारो भवति, स च दूरभावादेकान्तवः समवृत्ततया जनानां प्रतिभासते ततो न कश्चिद्दोषः, न चैतत् स्वमनीषिकाया विजृम्भितं,
M
अनुक्रम [३१४]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-ज्योतिष्कदेवाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्,
~ 759~