________________
आगम
(१४)
प्रत
सूत्रांक
[१८३]
दीप
अनुक्रम [२९४]
"जीवाजीवाभिगम"
प्रतिपत्ति: [३], मुनि दीपरत्नसागरेण संकलित
-
उपांगसूत्र- ३ (मूलं+वृत्तिः)
उद्देशकः [(द्विप्-समुद्र)],
मूलं [१८३]
आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः
स्वभावावुपचितकठिनभावाविति भावः अभ्युन्नतौ पीनरचितसंस्थितौ च पयोधरी यासां ताः तथा 'लूसेमाणीओ इवेति मुष्णन्त्य इव सुरजनानां मनांसीति गम्यते, शेषं प्रायः प्रतीतं प्रागेवानेकशो भावितवान् । 'तेसि णं दाराणमुष्पि'मित्यादि तेषां द्वाराणामुपरि प्रत्येकं प्रत्येकमष्टाष्टौ मङ्गलकानि स्वस्तिकादीनि प्रज्ञतानि सर्वस्वमयानि अच्छानि यावप्रतिरूपकाणि ॥ 'तेसि णं दाराण'मित्यादि तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येकं मुखमण्डपाः प्रज्ञमाः, 'ते णमित्यादि, ते मुखमण्डपा एक योजनशतमायामेन पञ्चाशद् योजनानि विष्कम्भेन सातिरेकाणि पोडश योजनानि ऊर्द्धमुचैस्त्वेन अनेकस्तम्भशतसन्निविष्टा इत्यादि विजयदेवसुधर्मा सभाया इव वर्णनं तावद्वक्तव्यं यावत्प्रतिरूपा || 'तेसि ण'मित्यादि तेषां मुखमण्डपानां प्रत्येकं प्रत्येकं 'चतुर्दित्रिदिशि' चत [ति] सृपु दिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारि [त्रीणि] द्वाराणि प्रज्ञप्तानि । 'ते णं दारा' इत्यादि, तानि द्वाराणि पोडश योजनानि ऊर्द्धमुचैस्त्वेन अष्टौ योज नानि विष्कम्भेन 'तावइयं चैत्र' अष्टावेत्र योजनानि प्रवेशेन 'सेया वरकणमधूभियागा' इति द्वारवर्णनं प्राग्वत्तावद्वक्तव्यं यावदुपर्य| टावष्टौ मङ्गलकानि - स्वस्तिकादीनि तेषामुहोचवर्णनं प्राग्वत् तेषां च मुखमण्डपानामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि सर्वरत्नमयानि अच्छानि यावत्प्रतिरूपकाणि, बहवः कृष्णचामरध्वजा इत्यादि प्राग्वद् यावद् वहवः सहस्रपत्रहस्तका इति । 'तेसि ण'मित्यादि तेषां मुखमण्डपानां पुरतः प्रत्येकं प्रत्येकं प्रेक्षागृह मण्डपाः प्रज्ञा: तेऽपि मुखमण्डपवत्प्रमाणतो वक्तव्याः, तेषामप्युतोच वर्णनं भूमिभागवर्णनं च प्राग्वत्। तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशमागे प्रत्येकं प्रत्येकमक्ष पाटकाः प्रज्ञप्ताः ॥ 'ते ण'मित्यादि, ते अक्षपटका वज्रमया: 'अच्छा जान पडिरुवा' इति प्राग्वत् ॥ 'तेसि णमित्यादि तेषामपाटकानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योज
For P&Palle Cinly
~726~