________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ------ ------------- उद्देशक: [(द्विप्-समुद्र)], --------- मूलं [१८३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१८३]
AXHOCHOKAN
+
दीप
*444KKR
नामणिरक्षानि' नानामणिरत्नमयानि व्यालकरूपाणि लीलास्थितशालभलिकाश्च येषां तानि तथा, रजतमया: कूटाः, कूटो-माडभागः, वनमया: 'उत्सेधाः' शिखराणि तपनीयमया: 'उल्लोकाः' उपरितनभागाः, भणयो-मणिमया वंशा येषां तानि मणिवंश-| कानि, लोहिताक्षा:-लोहिताक्षमयाः प्रतिवंशा येषां तानि लोहिताक्षप्रतिवंशकानि, रजता-रजतमयी भूमिर्येषां तानि रजतभूमानि, प्राकृतवासमासान्तो मकारस्य च द्विस्वं, मणिवंशकानि लोहिताक्षप्रतिवंशकानि रजतभूमानि नानामणिरत्नमयानि जालपअराणि | गवाक्षापरपर्यायाणि येषु द्वारेपु तानि तथा, पदानामन्यथोपनिपातः प्राकृतत्त्वान् , अङ्कमया: पक्षा: पक्षबाहवश्व, पक्षाः (प्रतीताः)। पक्षवाहनोऽपि तदेकदेशभूताः, ज्योतीरसामया वंशा महान्तः पूज्यवंशा: 'वंसकवेल्या य' महतां पृष्ठवंशानामुभयतस्तियकस्याप्यमाना वंशाः वंशकवेलुकानि प्रतीतानि रजतमयपट्टिकाः कवेलुकानामुपरिकम्बास्थानीया: जातरूपमय्योऽवघाटिन्यः आच्छादनहेतुकम्बोपरिस्थाप्यमानमहाप्रमाणकिलिचस्थानीया वनमय्योऽवघाटिनीनामुपरिपुन्छन्यो-निविडतराच्छादनहेतुश्शक्षणतरतृणविशेषस्थानीयाः सर्वश्वेतं रजतमयं पुन्छनीनामुपरि कवेटुकानामध आच्छादनम् , 'अंकामयकणगकूडतवणिज्जथूभियागा' इति अङ्कमयानि-बाहुल्येनाक रत्नमयानि पक्षपक्षवाहादीनामकरनात्मकस्थात् कनक-कनकमयं कूट-शिखरं येषां तानि कनककूटानि, तपनीया:-तपनीयमध्यः स्तूपिका-लघुशिखररूपा येषां तानि तथा, तत: पदत्रयस्य पदद्वय २ मीलनेन कर्मधारयः, एतेन यत् प्राक् सामान्यत उत्क्षिप्तं 'सेया वरकणगथूभियागा' इति तदेव प्रपञ्चतो भावितं, सम्प्रति तदेव श्वेतत्वं भूय उपसंहारव्याजेन दर्शयति-'सेया श्वेतत्वमेवोपमया द्रढयति'सह्यदलविमलनिम्मलदहियणगोखीरफेणरययनिगरप्पगासद्धचंदचित्ता' विमलं यत् शङ्खदलं-शवशकलं कचित् शङ्कतलेतिपाठस्तत्र शहतलं-शहस्योपरितनो भागो वश्च निर्मलो दधिधनो-पनीभूतं दधि यश्च गोक्षीरफेनो यश्च रजतनिकरस्तद्वत्प्रकाश:-प्र
अनुक्रम [२९४]
र
~722~