________________
आगम
(१४)
प्रत
सूत्रांक
[१८१]
दीप
अनुक्रम [२९२]
प्रतिपत्तिः [३],
उद्देशकः [(द्विप्-समुद्र)],
मूलं [१८१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः
श्रीजीवा
जीवाभि०
मलयगियावृत्तिः
।। ३५२ ।।
“जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:)
-
Ja Ekemon in
regoपलककोलग सफलरुक्ख बहुगुच्छ गुम्मकलिन मलट्ठिमधुपयुरपिप्पलीफलितवल्लिवरविवरचारिणीनं अप्पोदगपीत सइरससमभूमिभागणिभवसुहोसियाणं सुप्पेसिनसुहातरोगपरिवज्जिare freeraniti कालप्पसविणीणं वितियततियसामप्पसूताणं अंजणवरगवलबलयजलधरजचं जणरि भमरपभूयसमप्पभाणं कुंडदोहणाणं वद्वत्थीपत्ताण रूढाणं मधुमासकाले संगहनेहो अजारकेव होज तासिं खीरे मधुररसविवगच्छबहुदध्वसंपते पत्तेयं मंदforget आउ] खंडगुडमच्छंडितोववेते रण्णो चाउरंतचक्कवहिस्स उडविते आसायणिले विसायणि पीणणिजे जाव सम्बिदियगातपल्हातणिजे जाव वण्णेणं उवचिते जाव फासेणं, भवे एयारूवे सिया?, णो इणट्टे समट्टे, खीरोदस्स णं से उदर एसो इहपराए चैव जाव आसाएणं पण्णत्ते, विमलविमलप्पभा एत्थ दो देवा महिडीया जाय परिवसंति से तेणद्वेणं संखेज चंदा जाव तारा ॥ ( सू० १८१ )
'वरुणोदण्ण' मित्यादि, वरुणोदं णमिति पूर्ववत् समुद्र क्षीरवरो नाम द्वीपो वृत्तो वलयाकार संस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, एवं चैत्र वरुणवरद्वीपस्य वक्तव्यता सैवेहापि द्रष्टव्या यावज्जीवोपपातसूत्रम् । सम्प्रति नामान्वर्थमभिधित्सुराह 'से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते क्षीरवरो द्वीपः क्षीरवरो द्वीप: ?, प्रभूतजनोक्तिसङ्ग्रहार्थं वीप्सायां द्विर्वचनं, भगवानाह - गौतम ! क्षीरवरे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे 'बहवो खुट्टाखुड़ियाओ वावीओ' इत्यादि वरुणवरी
For P&Praise City
३ प्रतिपत्ती
क्षीरवर
क्षीरोदौ
उद्देशः २
सू० १८२
~707~
अत्र मूल- संपादने शिर्षक-स्थाने एका स्खलना वर्तते द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
॥ ३५२ ॥
www