________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : 1............................-- उद्देशक: -1, ...........................- मूलं [२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[२८]
.. गच्छंति?, नेरइयदेवअसंखेजवासाउअवजेसु गच्छंति, दुगतिया दुआगतिया, परित्ता असंखेजा,
सेत्तं वेइंदिया ॥ (सू०२८) | 'से कि तमित्यादि, अथ के ते द्वीन्द्रियाः १, सूरिराह-द्वीन्द्रिया अनेक विधाः प्रज्ञप्ताः, तद्यथा-'पुलाकिमिया जाब समुहलिक्खा' इति यावत्करणारे परिपूर्णपाठो द्रष्टव्यः-पुलाकिमिया कुच्छिकिमिया गंडूयलगा गोलोमा नेउरा सोमंगलगा 4-1 सीमुहा सूईमुहा गोजलोया जलोया जालायुसा संखा संखणगा घुल्ला खुल्ला बराडा सोत्तिया मोत्तिया कडयावासा एगतोवत्ता दुहतोवत्ता नंदियावत्ता संचुका माइवाहा सिप्पिसंपुडा चंदणा समुद्दलिक्खा इति" अस्य व्याख्या-पुलाकिमिया' नाम |
पायुप्रदेशोत्पन्नाः कृमय: 'कुक्षिकमयः' कुक्षिप्रदेशोत्पन्नाः 'गण्डोयलका:' प्रतीताः 'शङ्खाः' समुद्रोद्भवास्तेऽपि प्रतीताः 'शङ्खनका:' त| मएच लघवः 'घुल्ला:' धुलिकाः 'खुल्लाः' लघवः शङ्खाः सामुद्रशङ्काकाराः 'वराटाः' कपर्दाः 'मातृवाहाः' कोद्रवाकारतया ये कोद्रवा|
इति प्रतीताः 'सिप्पिसंपुढा' संपुटरूपाः शुक्तय: 'चन्दनकाः' अक्षाः, शेषास्तु यथासम्प्रदाय वाच्याः, 'जे यावण्णे तहप्पगारा' इति येऽपि चान्ये तथाप्रकारा:-एवंप्रकाराः मृतककलेवरसम्भूतकृम्यादयस्ते सव्वें द्वीन्द्रिया ज्ञातव्याः, ते समासतों इत्यादि, ते द्वीन्द्रियाः समासत:' सझेपेण द्विविधाः प्रज्ञप्ताः, तद्यथा-अपर्याप्ताः पर्याप्ताश्च । शरीरद्वारेऽमीषा त्रीणि शरीराणि-औदारिकं तैजसं कार्मणं च, अवगाहना जघन्यतोऽनुलासङ्ख्येयभागमात्रा उत्कृष्टा द्वादश योजनानि, संहननद्वारे छेदवर्तिसंहननिनः, अत्र संहननं मुख्पमेव द्रष्टव्यम् , अस्थिनिचयभावात् , संस्थानद्वारे हुण्डसंस्थानाः, कषायद्वारे चत्वारः कषायाः, सज्ञाद्वारे चतम आहारादिकाः सज्ञाः, लेण्याद्वारे आवास्तिस्रो लेश्याः, इन्द्रियद्वारे द्वे इन्द्रिये, तद्यथा-स्पर्शनं रसनं च, समुदूपातद्वारे प्रयः समुद्घाताः, -
दीप अनुक्रम [३६]
JEscam
~64~