________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ---- ------------ उद्देशक: [(द्विप्-समुद्र)], -- -------- मूलं [१५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१५५]]
सू०१५५
श्रीजीवा- सुत्तरं नक्खत्तसयं जोगं जोएंसु वा ३ तिपिण बावपणा महग्गहसया चारं चरिंसु या
हाइप्रतिपत्ती जीवाभि० दुपिण सयसहस्सा सत्तहिं च सहस्सा नव य सया तारागणकोडाकोडीणं सोभं सोभिंसु
लवणे मलयगिबा३॥ (सू०१५५)
चन्द्राद्याः रीयावृत्तिः 8|
'लवणे णं भंते! समुद्दे' इत्यादि प्रभसूत्रं सुगमं, भगवानाह-गौतम! चत्वारश्चन्द्राः प्रभासितवन्तः प्रभासन्ते प्रभासिष्यन्ते उद्दशा २ ॥३०३॥
चत्वारः सूर्यास्तापितवन्तस्तापयन्ति तापयिष्यन्ति, ते च जम्बूद्वीपगतचन्द्रसूर्यैः सह समनेण्या प्रतिवद्धा वेदितव्याः, तद्यथा-द्वौ है सूर्यो एकस्य जम्बूद्वीपगतस्य सूर्यस्य श्रेण्या प्रतिवद्धी, द्वौ सूयौं द्वितीयस्य जम्बूद्वीपगतस्य सूर्यस्य, तथा द्वौ चन्द्रमसाकस्य जम्बू
द्वीपगतस्य चन्द्रस्य समश्रेण्या प्रतिवद्धौ, द्वौ द्वितीयचन्द्रस्य, तौ चैवम्-यदा जम्बूद्वीपगत एकः सूर्यो मेरोदक्षिणतश्रारं चरति तदा | लवणसमुद्रेऽपि तेन सह समनेण्या प्रतिवद्ध एक: शिखाया अभ्यन्तरं चार चरति द्वितीयस्तेनैव सह श्रेण्या प्रतिबद्धः शिखायाः | परतः, तदैव च यो जम्बूद्वीपे मेरोगत्तरतश्चारं चरति तेन सह समश्रेण्या प्रतिबद्धो लवणसमुद्रे उत्तरत एकः शिखाया अभ्यन्तरं चार चरति, द्वितीयस्तु तेनैव सह समश्रेण्या प्रतिबद्धः शिखायाः परतः, एवं चन्द्रमसोऽपि जम्बूद्वीपगतचन्द्राभ्यां सह समश्रेणिप्र-19 | तिवद्धा भावनीयाः, अत एव जम्बूद्वीप इव लवणसमुद्रेऽपि यदा मेरोदक्षिणतो दिवसः संभवति तदा मेरोरुत्तरतोऽपि लवणसमुद्रे दिवसः, यदा च मेरोरुत्तरतो लवणसमुद्रे दिवसस्तथा दक्षिणतोऽपि दिवसस्तदा प पूर्वस्यां पश्चिमायां दिशि लवणसमुद्रे रात्रिः, यदा च | मेरो: पूर्वस्यां दिशि लवणसमुद्रे दिवसस्तदा पश्चिमायामपि दिवस:, यदा च पश्चिमायां दिवसस्तदा पूर्वदिश्यपि, तदा च मेरोदक्षि-5॥३०३ ॥ णत उत्तरतश्च नियमतो रात्रिः, एवं धातकीखण्डादिष्यपि भावनीयं, तद्गतानामपि चन्द्रसूर्याणां जम्बूद्वीपगतचन्द्रसूर्यैः सह समभेण्या |
SCIENCE
दीप अनुक्रम [२०१]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~609~