________________
आगम
(१४)
“जीवाजीवाभिगम" - प्रतिपत्ति: [३], -------------------- उद्देशक: [(द्विप्-समुद्र)], ------------------- मूलं [१५४] + गाथा मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [१४], उपांग सूत्र - [3] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रतिपत्ती
प्रत सूत्रांक [१५४]
गाथा
श्रीजीवा- अबाधाए अंतरे पण्णत्ते । लवणस्स णं पएसा धायइसंडं दीवं पुट्ठा, तहेव जहा जंबूदीवे धायइजीवाभि
संडेवि सो चेव गमो । लवणे णं भंते! समुहे जीवा उदाइसा सो चेव विही, एवं धायइसं- लवणाधि मलयगि- डेवि ॥ से केणढणं भंने! एवं वुचइ-लवणसमुद्दे २१. गोयमा! लवणे णं समुद्दे उदगे आ- | उद्देशः२ रीयावृत्तिः विले रहले लोणे लिंदे खारए कट्टए अप्पेजे बहुणं दुपयचउप्पयमियपसुपक्खिसिरीसवाणं लु०१५४
नण्णत्थ तजोणियाणं सत्ताणं, सोथिए एस्थ लवणाहिवई देवे महिहीए पलिओवमहिईए, से ॥३०१॥
णं तस्थ सामाणिय जाव लवणसमुहस्स सुस्थियाए रायहाणीए अण्णसिं जाव विहरइ, से एएणटेणं गो एवं बुचइ लवणे णं समुद्दे २, अदुत्तरं च णं गोलवणसमुहे सासए जाव णिचे ॥
(सू०१५४) 'जंबूदीवं दीव'मित्यादि जम्बूद्वीपं द्वीपं लवणो नाम समुद्रो वृत्तः' वर्तुलः, स च चन्द्रमण्डलवन्मध्यपरिपूर्णोऽपि शनयेत तत | | आह-वलयाकारसंस्थानसंस्थिता' वलयाकार--मध्यशुषिरं यत्संस्थानं तेन संस्थितो वलयाकारसंस्थानसंस्थितः 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्येन 'परिक्षिष्य' वेष्टयित्वा विपनि ।। 'लवणे णं भंते!' इत्यादि, लवणो भदन्त ! समुद्रः किं समचक्रवा|लसंस्थितो यद्वा विषमचक्रवालसंस्थितः, चक्रवालसंस्थानस्योभयथाऽपि दर्शनात, भगवानाह-गौतम! समचक्रवालसथितः सर्वत्र CIहिलक्षयोजनप्रमाणतया चक्रवालस्य भावान , नो विषमचवालसंस्थितः ॥ सम्प्रति चकवाल विष्कम्भादिपरिमाणमेव पृच्छति-14 |'लवणे गं भंते ! समुद्दे इत्यादि प्रभसूत्र सुगम, भगवानाह-गौतम व योजनशतसहने चकवालविष्कम्भेन, जम्बूद्वीपविष्कम्भादे
दीप अनुक्रम [१९८-२००]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~605~