________________
आगम
(१४)
प्रत
सूत्रांक
[१५१]
दीप
अनुक्रम
[१९०]
“जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:)
प्रतिपत्तिः [३],
उद्देशक: [(द्वीप समुद्र )],
मूलं [१५१]
मुनि दीपरत्नसागरेण संकलित .........आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
एकैक त्रिसोपानप्रतिरूपकभावेन चत्वारि विसोपानप्रतिरूपकाणि- प्रतिविशिष्टरूपाणि त्रिसोपानानि प्रज्ञप्तानि तद्यथा - एक पूर्वस्थामेकं दक्षिणस्यामेकं पश्चिमायामेकमुत्तरस्याम् || 'तेसि ण'मित्यादि तेषां च त्रिसोपानप्रतिरूपकाणामयमेतद्रो वर्णावासः प्रज्ञमः, तद्यथा-वमया नेमा भूमेरुर्द्धमुद्रच्छन्तः प्रदेशा इत्यादि जगत्युपरिवाप्यादित्रि सोपानवत्तावद्वक्तव्यं यावन्नानामणिमयाम्यवलम्बनानि अवल म्वनवादाच, तोरणान्यपि प्रायद्वाच्यानि । 'तस्स णं जंबूपेढस्स णमित्यादि, जम्बूपीठस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, सच से जहानामए आलिंगपुक्खरे वा इत्यादि विजयाराजधान्युपकारिकालयवन्तावद्वक्तव्यो यावन्मणीनां स्पर्शवण्यतापरिसमाप्तिः, यायच बहवो वानमन्तरा देवा देव्यश्वासते शेरते याबद् विहरन्तीति । 'तस्स णमित्यादि, तस्य बहुसमरमणीयस्य भूमि - भागस्य बहुमध्यदेशभागे, अत्र महत्येका मणिपीठिका प्रज्ञता, अष्टौ योजनान्यायानविष्कम्भाभ्यां चत्वारि योजनानि बाहस्येन सर्वासना मणिमयी 'अच्छा जान पडिया' इति प्राग्वत् ॥ 'तीसे ण'मित्यादि, तस्था मणिपीठिकाया उपरि बहुमध्यदेशभागे, अत्र महती जम्बूः सुदर्शना प्रज्ञप्ता, अष्टौ योजनान्यूर्द्धमुम्बैस्लेन, अर्द्धयोजनमुद्वेधेन, द्वे योजने स्कन्धः षड् योजनानि विडिमा - ऊर्द्ध | विनिर्गता शाखा बहुमध्यदेशभागे अष्टौ योजनान्यायामविष्कम्भाभ्यां सातिरेकान्यष्टौ योजनानि 'सर्वांमेण' उद्वेधोचैस्त्वपरिमाणमीलनेन, तस्याश्च जम्ब्वा वज्रमयानि मूलानि यस्याः सा श्रमयमूला 'श्ययसुपइडियविडिमा' इति रजता रजतमयी सुप्रतिष्ठिता विडिमा बहुमध्यदेशभागे ऊर्द्ध विनिर्गता यस्याः सा रजतसुप्रतिष्ठित बिडिमा, ततः पूर्वपदेन विशेषणसमासः, 'रिट्ठामयविजलकंदा वेरुलियरुइलखंधा' रिष्ठमयो - रिष्ठरत्नमयः (विपुलः) कन्दो यस्याः सा रिवरत्नमयकन्दा तथा वैढूर्यरवमयो रुचिरो - दीप्यमानः स्कन्धो यस्याः सा बैडूर्यरुचिरस्कन्धा ततः पूर्वपदेन कर्मधारयसमासः, 'सुजायवरजायरूत्र पढमगविसालसाला' सुजातं -मूल
Fir P&Permalise City
~ 590~