________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशक: [(द्वीप-समुद्र)], ---- ------- मूलं [१४७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[१४७]
दीप अनुक्रम [१८५]]
श्रीजीवा- कान् गायन्ति जयशब्दप्रयोक्तारो वा भाण्डास्तेषां प्रेक्षा लासकप्रेक्षा, आख्यायकप्रेक्षेति वा ये शुभाशुभमाख्यान्ति ते आख्यायकास्तेषां प्रतिपत्तो जीवाभिप्रेक्षा आख्यायकमेक्षा, लप्रेक्षेति बा, लगा ये महावंशाप्रमारुह्य नृत्यन्ति तेषां प्रेक्षा लङ्गप्रेक्षा, महमेशति वा, ये चित्रपट्टिकादि-10 देवकुर्वमलयगि- हस्ता भिक्षां चरन्ति ते महारतेषां प्रेा मोक्षा, 'तूणइलपेच्छाइ वा इति तूणाला-तूणाभिधानवाद्यविशेषयन्तस्तेषां प्रेक्षा तूणइ-18धिकारः रीयावृत्तिःप्रेक्षा, तुम्बवीणाप्रेनेति वा, तुम्बयुक्ता वीणा येषां ते तुम्ववीणा:-तुम्बबीणावादकासपा प्रेक्षा, 'कावपिच्छाइ वे'ति कावा:-काव- उद्देशः२ ॥२८ ॥
डिवाहका रोपां प्रेक्षा, मागधप्रेश्नति बा, गागधा-बन्दिभूतास्तेषां प्रेक्षा मागधग्रेनेति वा ?, भगवानाह-नायमर्थः समर्थो, व्यपग-10 सू०१४७
तकौतुकाने मनुजगणाः प्रज्ञमा हे श्रमण! हे आयुष्मन् ! ॥ 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरु कुरुषु इन्द्रमह है इति वा, इन्द्रः-दशकस्तस्य महः-प्रतिनियतदिवसभावी उत्सवः, स्कन्दमह इति बा, स्कन्द:-कार्तिकेयः, रुद्रमह इति वा, रुद्रः प्रतीतः, शिवमह इति बा, शिवो-देवताविशेषः, वैश्रमणमह इति वा, वैश्रमण:-उत्तरदिग्लोकपालः, नागमह इति वा, नागो-भवनपतिविशेषः, यक्षमह इति वा भूनमह इति वा, यक्षभूतौ-व्यन्तरविशेषौ, मकुन्दमह इति वा. मकुन्दो-बलदेवः, कूपमह इति वा तडाकमह इति वा नदीमह इनि वा इदमह इति वा पर्वतमह इति वा वृक्षमह इति वा चैत्यमह इति वा स्तूपमा इनि वा?, कूषादयः प्रतीताः,
भगवानाह-नायमर्थः समर्थी. व्यपगतमहम हिमाले मनुजाः प्रशला हे श्रमण! हे आयुष्मन ! ।। 'अस्थि णं भंते!' इत्यादि, सन्ति हा भवन्त ! उत्तरकुरुपु कुरुपु शकटानीति वा, शकटानि-प्रतीतानि, रथा बा, रथा द्विविधा-यानरथाः सामरथाच, तत्र सङ्कामरथस्य |
प्राकारानुकारिणी फलकमयी वेदिकाऽपरस्य तु न भवतीति विशेषः, यानानीति वा, यानं-व्यादि. युग्यानीति वा, युग्यं-गोलविषयप्रसिद्ध ॥२८१ द्विहस्तप्रमाणं चतुरनवेदिकोषशोभितं जम्पानं, गिलय इति बा, गिहिई तिन उपरि कोहररूपा या मानुषं गिलतीव, थिल्लय इति वा,
CAN
Jantacid
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~ 565~